SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १८] * ततो रतिरश्रवीत् भो देव युक्तायुक्त ि जानासि । उक्त च' मदनपराजय “स्वाधीनेऽपि कलत्रे नीचः परदारलम्पटो भवति । सम्पूर्णेऽपि तडागे काकः कुम्भोदकं पिबति ॥ १६॥ " अथ कि क्याऽपि स्वभार्यावृतत्वमस्ति ? तच्छू स्था कन्दर्पोऽवोचत् हे प्रिये युक्तमेतत् त्वयोक्तम् । परं किन्तु स्वया विना कार्यमिदं न भवति । यतस्त्रीभिः स्त्रियो विश्वासमायान्ति । उक्त ं च यतः "मृमृगाः सङ्गमनुव्रजन्ति स्त्रियोऽङ्गनाभिस्तुरगास्तुरङ्ग: । मूर्खाश्च मूर्खे: सुधियः सुखीभिः समानशीलव्यसनेषु सख्यम् ॥१७॥।” तद्वचनं श्रुत्वा सचिन्ता भूत्वा रतिरभणत्-देव, सत्यमिदमुक्त भवता । परं किन्तु यद्येवं दर्शयसि तसे सिद्धिभार्या भवति । "काके शौचं द्य तकारेषु सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशांतिः । क्लोबे धैर्यं मद्यपे तत्त्वचिन्ता यद्येवं स्यात् तद्भवेत् सिद्धिरामा ।।१८।।” श्रन्यच्च सा सिद्धयङ्गना जिननाथं पंचविश्वा अन्येषां नामपामपि न करोति । उक्तच यतः"ये स्त्रीशस्त्राक्षसूत्राद्यै रागाद्यैश्च कलङ्किताः ॥ निग्रहानुग्रहपराः सा सिद्धिस्तान् न वाञ्छति ॥ ११६ ॥ " तत्कि वृथाऽनेनार्त्तेन प्रयोजनम् ? उक्त च यत्तः"व्यर्थमा न कर्त्तव्यमार्त्तात्तिर्यग्गतिर्भवेत् यथाऽभूद्ध मसेनाख्यः पक्वे चैर्वारुके कृमिः ॥२०॥ "
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy