________________
पंचमः परिच्छेदः
* १ तं मन्मथं विजय पौरुवदर्पहीनं
योषिजनांचल विलासगृहं प्रविष्टाम् । दृष्ट्वातिहृष्टमनसा त्रिदशाधिपेन
प्राय तत्र च वयां बच एतदुक्तम् ||१|| जये, स्वया मोक्षपुरं हि गरबा
श्रीसिद्धसेनं प्रति वाच्यमेवम् ।
विवाहकार्याय सुतां स्वकीयां
शोघ्र गृहीत्वा गमनं प्रकार्यम् ||२||
श्रुत्वा वचस्तत्र दया उठौके
प्राप्यान्तिकं मोक्षपुराधिपस्य ।
तो सम्मुखं वीक्ष्ण वयामधासा
बेवं वचः प्राह च सिद्धसेनः ॥३॥
का त्वं दयाsहं किमिहागतासि
प्रस्थापिता भो त्रिदशाधिपेन ।
कार्याय कस्मे च ततस्तयाद्य
वृत्तान्तमु( उ ) क्त (तः ) स पुनर्वबाद ||४|| कोऽसौ वरो मे तनयासमानो
गोत्रं कुलं कीदृशमस्ति रूपम् ?
कायोच्छ्रयस्तस्य कतिप्रमाण
स्तस्यैवमाकर्ण्य वचोऽवीत् सा ॥५॥