SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ पंचमः परिच्छेदः * १ तं मन्मथं विजय पौरुवदर्पहीनं योषिजनांचल विलासगृहं प्रविष्टाम् । दृष्ट्वातिहृष्टमनसा त्रिदशाधिपेन प्राय तत्र च वयां बच एतदुक्तम् ||१|| जये, स्वया मोक्षपुरं हि गरबा श्रीसिद्धसेनं प्रति वाच्यमेवम् । विवाहकार्याय सुतां स्वकीयां शोघ्र गृहीत्वा गमनं प्रकार्यम् ||२|| श्रुत्वा वचस्तत्र दया उठौके प्राप्यान्तिकं मोक्षपुराधिपस्य । तो सम्मुखं वीक्ष्ण वयामधासा बेवं वचः प्राह च सिद्धसेनः ॥३॥ का त्वं दयाsहं किमिहागतासि प्रस्थापिता भो त्रिदशाधिपेन । कार्याय कस्मे च ततस्तयाद्य वृत्तान्तमु( उ ) क्त (तः ) स पुनर्वबाद ||४|| कोऽसौ वरो मे तनयासमानो गोत्रं कुलं कीदृशमस्ति रूपम् ? कायोच्छ्रयस्तस्य कतिप्रमाण स्तस्यैवमाकर्ण्य वचोऽवीत् सा ॥५॥
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy