________________
१५८ ]
मदनपराजय घचनमाकये जिनसम्मुखं धावन्ती निर्गता साऽऽशिमो. भक्ष्याभक्ष्यं भक्षयन्ती सागरनवीसरिसडागादि शोषयन्ती ।
एषमागच्छन्ती यावजिनेन एष्टा तावस्थाकर्ममार्गणविडा परं नास्थिरा भवति । ततो भूयोऽपि जिनेन नानान्सरायषष्ठभुक्तषष्ठचान्द्रायणकस्थानप्रभृतिभिर्वाणसमूहै विद्धा, परन्तु दुई रा जिनाभिमुखं सम्प्राप्याऽब्रवीत्-है मिन, स्यज गर्वम्, भया सह सङ प्रामं कुरु ।।
ततो जिनेश्वरेणोक्तम् हे माथिमि, यमा पर स्ट, ग्रामं कुर्वन् लज्जेऽहम् । यतः शूरसरा ये क्षत्रिया भवन्ति ते स्त्रीभिः सह सङग्राम न कुर्वन्ति । इति श्रवणमात्रादा मूतलाद् गगनपर्यन्तं प्रसारितवदना विकरदंष्ट्राकराला भैरवरूपं धृत्वाट्टहासं मुचन्ती जिननिकटा संजाता । ततस्तेन जिनेनेकान्तरनिराकाष्टोपवासरमपरित्यागपक्षमासयनवर्षापवास - प्रभृतिभिर्वाणजालेविदा भूतले पतिता ।
ततस्तां पतितामाशिनीमवलोक्य मोहेन मदनं प्रत्युक्तम्भो देव, प्रचापि कि निरीक्ष्यसि(से)। अस्या प्राशिन्या बलेन स्थातव्यं साऽऽशिनी पातिता । अन्यच्च स्वासीगतशुकाम्बुवृष्टिरिव जिननाथस्य बाणवर्षार्षोि)न स्थिरा (रो) दृश्यते । तहि त्वं निगच्छ । क्षणमेकमहं भववर्थे यथाशक्त्या(क्ति)जिनसैन्येन सह योरस्ये । यथान्तरं किचित्तव भवति । एवं मोहवचनमाकयं संख्यावतमागंणमहतालोऽनङ्गो धेयं धतुन शक्नोति पदा, तदा निर्गतः । तद्यथाचण्डानिलेन प्रहतो यथाम्बुदो विनिर्गतः सिंहभयाद्यथा
गजः। तमो यथा भानुकरविवि तं तथा स्मरो भूशिरैः
कथितः ।।८३॥