SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १५८ ] मदनपराजय घचनमाकये जिनसम्मुखं धावन्ती निर्गता साऽऽशिमो. भक्ष्याभक्ष्यं भक्षयन्ती सागरनवीसरिसडागादि शोषयन्ती । एषमागच्छन्ती यावजिनेन एष्टा तावस्थाकर्ममार्गणविडा परं नास्थिरा भवति । ततो भूयोऽपि जिनेन नानान्सरायषष्ठभुक्तषष्ठचान्द्रायणकस्थानप्रभृतिभिर्वाणसमूहै विद्धा, परन्तु दुई रा जिनाभिमुखं सम्प्राप्याऽब्रवीत्-है मिन, स्यज गर्वम्, भया सह सङ प्रामं कुरु ।। ततो जिनेश्वरेणोक्तम् हे माथिमि, यमा पर स्ट, ग्रामं कुर्वन् लज्जेऽहम् । यतः शूरसरा ये क्षत्रिया भवन्ति ते स्त्रीभिः सह सङग्राम न कुर्वन्ति । इति श्रवणमात्रादा मूतलाद् गगनपर्यन्तं प्रसारितवदना विकरदंष्ट्राकराला भैरवरूपं धृत्वाट्टहासं मुचन्ती जिननिकटा संजाता । ततस्तेन जिनेनेकान्तरनिराकाष्टोपवासरमपरित्यागपक्षमासयनवर्षापवास - प्रभृतिभिर्वाणजालेविदा भूतले पतिता । ततस्तां पतितामाशिनीमवलोक्य मोहेन मदनं प्रत्युक्तम्भो देव, प्रचापि कि निरीक्ष्यसि(से)। अस्या प्राशिन्या बलेन स्थातव्यं साऽऽशिनी पातिता । अन्यच्च स्वासीगतशुकाम्बुवृष्टिरिव जिननाथस्य बाणवर्षार्षोि)न स्थिरा (रो) दृश्यते । तहि त्वं निगच्छ । क्षणमेकमहं भववर्थे यथाशक्त्या(क्ति)जिनसैन्येन सह योरस्ये । यथान्तरं किचित्तव भवति । एवं मोहवचनमाकयं संख्यावतमागंणमहतालोऽनङ्गो धेयं धतुन शक्नोति पदा, तदा निर्गतः । तद्यथाचण्डानिलेन प्रहतो यथाम्बुदो विनिर्गतः सिंहभयाद्यथा गजः। तमो यथा भानुकरविवि तं तथा स्मरो भूशिरैः कथितः ।।८३॥
SR No.090266
Book TitleMadan Parajay
Original Sutra AuthorNagdev
AuthorLalbahaddur Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages195
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy