________________
लघुविद्यानुवाद
५२४
प्रशस्ति स्वस्ति श्री वीरनिर्वाण २५ मासानांमासे द्वितीयजेष्ठमासे शुक्लपक्षेश्रुतपंचम्यां, रविवासरे शुभमूहेर्ते, शुभलग्ने, बिहार राज्ये, पारानगरस्य, चंद्रप्रभुज्वालामालिनि मंदिर मध्येस्थित चन्द्रप्रभूजिनबिंब समीपे, टीकाकर्ता श्रीमूलसंघ, सरस्वतिगच्छे, बलात्कारगणे, कुन्दकुन्दाचार्य परंपरायां श्री प्राचार्य आदिसागर अंकलीकर तत्शिष्य, समाधिसम्राट, अध्यात्मयोगी, तीर्थभक्तशिरोमरिण, चतुनियोग प्रागमज्ञ, महातपस्वी, निमित्तज्ञानी, प्राचार्यमहावीरकीति तत्शिष्य, सर्वागमज्ञ, यन्त्र, मन्त्र, तन्त्र विशेषज्ञ, श्रमरणरत्न, वात्सल्यरत्नाकर, स्याद्वाद केशरी, गरगधराचार्य कुन्थुसागरेण, पद्मावती स्तोत्र श्री मग्दिवाण, वृतिस्य राष्ट्रभाषायांमया सर्वजनहितार्थ, विमलनामधेयस्य टीकाकर्ता । इति
श्री चक्रेश्वरीदेवी स्तोत्र यन्त्र मन्त्र
(हिन्दी) विधि सहित स बीज मन्त्र यन्त्र गभित चक्रेश्वरी स्तोत्रं लिख्यते । श्री चक्रे चक्र भीमे ललित वर भुजे लीलया लालयन्ती । चक्र विद्युत्प्रकाश ज्वलित शत शिरवे खे खगेन्द्राधिरूढे । तत्त्वै रूद्भूत भासा सकल गुण निधे मन्त्र रूप स्वकान्ते ।
कोट्यादित्य प्रकाशे त्रिभुवन विदिते त्राहि मा देवि चक्रे ।।१।। टीका :-हे चक्रे 'देवि' व 'मा' त्राहि रक्ष पालय, कथ भूत हे चक्र, श्री चक्रे श्रियालक्ष्म्याः
चक्रे समूहे पुन. कथ भूते चक्र भीमे, 'चक्रण' भीमे भयकरे पुनललित वर भजे, चक्र 'लीलया' लालयन्ती, कथ भूत, चक्र, विद्यु द्वत्प्रकाशा, यस्य तत्, पुनर्वलित, शतशिख, ज्वलिता दीप्ता, शतशिखा, शताग्नि, शिखा, यस्मिन्, तत् पुनः कथ भूते, देवि रवे, आकाशे, कोट्यादित्य प्रकाशे, कोटि सूर्य प्रकाशे पुनः खगेन्द्राधिरूढे, गरु डा रूढे, पून, स्तत्त्वै, स्सप्त तत्त्वै रूद्भुताया भास, स्तया सकलगुण निधे, हे मन्त्र रूप स्वकान्ते. हे त्रिभुवन विदिते त्रिलोक प्रसिद्ध त्व 'मा' त्राहि योजनीय चेति पदार्थः ।
शान्ति कर्म
॥ यन्त्रोद्धार । अस्य 'तत्व' समुद्धीयते 'श्रीचक्र' अतश्चक्रे, अभ्यतर कणिकाया 'खे' चक्र भीमा गरुडा