________________
४.७६
लघुविद्यानुवाद
बद्ध मोड़के । ॐ कुरु कुरु कुल्लेरण उपरिमेरुवलिबिदु-विनु पडमन्त्र गरुडाहि व हा हस यक्ष मन्त्र । को पं व डं हंसः ॐ स्वाहा ।" हा हसः वृक्ष मन्त्रः । तथा कि कुवती । हरती। कं-प्रबल वनमहाकालकूट ।-प्रबलं बल यस्यासौ प्रबलबलः प्रबलबलश्चासौ महाकाल कूटश्च, प्रबलवल महाकाल कूटस्त प्रबलकूट । पुनरपि कीदृशे । हा हा हुंकारनदे ! हा हा हु कारनादो यस्याः सा तस्याः सबोधन हा हा हुकारनादे ! हा हा इति दैत्यनाशः हुंकार शब्देन परविद्याछेदः सूच्यते नादे ह्रा महाकूट-इत्यस्य भावनामाह । “स स्वी क्ष्वी हं स. पक्षियः प्रावय २ विष हर हर स्वाहा ।' डंकार वाम गभितं तकारे वेष्टय । पुनरपि बाह्य वलयाकार मन्ये षोडशस्वरैर्वेष्टव्य । वलयाकारबाह्य द्वादशदलेषु मध्ये-ह हा हि ही हु हू हे है हो हो ह हः दातव्य । बाह्य हकार सपुट दातव्य । तस्य बाह्य बलयाकार मध्ये वं ड ह सः पूरयेत् बक र द्वय सपुट । ॐ नमो भगवती पद्मावती स्वाहा । पक्षे हस विप हरय २ प्लावय २ विप हर २ स्वाहा । एतन्मत्र निरतर कर्णजापेन विप नाशयति । हकार नाम गभितस्य वाह्य ह स वार त्रय वेष्ट्य हा मस्तक हा अष्टागन्यास । तथा वाह्य हस हस-वारत्रय लिख्य स्वकीय मडल स्थाप्य यथा ॐ क्षी सा ह्र ज्वी क्षी ह्रौ ह स । विपहरण मत्र । ॐ कार नाम गभित ॐ कार सपुटस्थ वज्राष्ट भिन्न बज्र -ॐ कार लिखेत् । वज्रपर्यते लकार मालिखेत् । सर्वेषामपि । अथवा - ॐ कार नाम गभितो तस्य बाह्य ॐ कार द्वयसपुटस्थ तस्य वाह्य स्वरावेप्ट्य दिशि विदिशि वज्राष्ट भिन्न वज्रणे, ॐ कार मध्ये सकार सर्वत्र वज्रं पु द्रष्टव्य । एतद्यत्रा शुभद्रं व्यै कसपाचे दर्भाग्रेण यत्रमालिखेत् । यथा श्वेतपुष्यरष्टोत्तर शत प्रमाण जाप क्रियतेऽनेन परविद्या मन्त्र, यन्त्र, रक्षाछेदन क ोति । अधुना दार्वोक्त कसपात्रो लुगधद्रव्ये । ॐकारनामगभितस्य तस्य वाह्य षोडश स्वरावेष्टितस्य ब ह्य ॐकार वेष्टय बहि ॐ कलिकु डाय रवाहा। लिखेत् । तस्यैव यन्त्रस्य श्वेतपुष्पैरष्टोत्तर सहस्त्रप्रमाणे ग्क्षतर्बलि धूपदीपप्रभृतिभि गृहीतरय पूर्वोक्त कमपात्र पानीयेन प्रक्षालयेत् । तत् पानीय च भूतादिगृहीत रोगाकात - चुलुकत्रिक पायेत् । सर्वग्रह रोगनियुक्तो भवति ।
श्लोकार्थ न. ७ (.) जो अष्टाक्षरी विद्यारूपी विकसित कमलो के सुन्दर प्राभूषण धारण करने वाली, जो