________________
लघुविद्यानुवाद
४७५
कोपं बंडं सहसः, कुवलयकालितोद्दामलीला प्रबंधे ज्वां ज्वों ज्वः पक्षिबीजैः राशिकरधवले प्रक्षरत्क्षी रगौरे ।। व्यालव्याबद्धजूटे, प्रबलमलमहा, कालकूटं हरंती
हा हा हुंकारनादे, कृतकर मुकुलं, रक्ष मां देवि पद्मे ।।७।। व्याख्या .-रक्ष । पालय। क मा कासौ की पद्मावती देवी कीदृशा कृतकर मुकुल-विहितपाणि
कमलमीलन, विहितकरकुड्गल । कोदृश कोप वड सहस । कोप च, बड च कोपवड । सह हसेन वर्तते य -सहस । तत्राब्जपदस्य गवना। ॐ कोप वड हस वसह मन्त्र । ॐ क्षा सा ह ज्वी स्वी ह स चक्रमुद्रया प्र पु जात । पुन कथभूते। कुवलयकलितोद्दामलीलाप्रबधे। कुवलय अथवा कुवलयै नीलोत्पलै कलित स्वीकृत उद्दाम स्फारोलीलाप्रबध. क्रीडासमूहो यस्या सा तस्या सबोधन, कुवलयलीला प्रबधे । तस्य मन्त्र -ॐ कुवल हस कुसुम मन्त्र पुनरपि कथभूते । शशिकरधवले । शशिन करा शशिकरा तद्वत्धवला तस्या सबोधनम्-शशिक रघवले । के कृत्वा ज्वा ज्वी ज्व पक्षिवीज कृत्वा ज्वा च ज्वी च ज्व पीक्षवीज. । अस्य पदस्य उपलक्षणत्वात् चक्र- सूचयति । तद्यथा--ल व हु पक्षिना नामभितस्य वेष्टय बहि पोडशदलमध्ये- अकार पर्यतानि सलिख्य बहि वकार वेष्ट्य, बहि द्वादशद पु-ह हा हि ही हु हू हे है हो हो ह हः बहि हकारद्वयसपुटस्थ बहि झ्वी क्ष्वी ह स बष्टयेत् पुन तद्वाह्य एकारद्वय सपुटस्थम्पुनर्मायाबीज त्रिगुण वेष्टय मन्त्रमिद एतद्वक्ष्यमाण यन्त्र द्वय पूर्वोक्त स्यात् चव यत्रस्यतद्यथा-का खा गा घा चा छा ज्वी ज्वी नम । गरुध्वजो नाममत्र । कर जाप सहस्त्रण सिद्धिर्भवति । क्षिप ऊ स्वाग। जी स्क अभिमत्रयेत् वारि पश्चात्तु पातव्य, अजीर्णविष नाशयति । ३ हा हि ही हु हु हे है हो हो ह ह अनेन मत्रणोदक अभिमत्र्य श्रोत्राणि नाड पेत् अनिशचयेत् -निविगो भवति । ज च ज्व पक्षि वा स्वी ह स मत्रमाराधयेत । श्वेनक्षते. य तपुष्पैर्वा श्रीरस डादिगि सुगघद्रव्ये शरावसपुटे लिख्य गाति पुष्टि तु:भवति । एत जलपूर्णघटे प्रतिपेत् । गोतज्वर बातज्वर नाशयति, हपीडा निवाग्य : सर्व गोगा न भवति । दृष्टप्रत् । यमिदम् । --पूनराद कीदृशे-प्रक्षरत्न रगौरे, प्रक्षरत च नई क्षीर च प्रक्ष क्षोर तद्वद् गौरा क्ष रत्तोरगं रा, राया सोधन तद्वद् गौराप्र क्षरत्क्षीरगौरा तस्या सबोधन, प्रक्षरत्क्षोरगारे । प्रक्षरत् दुग्धपाहुरे । ॐ कार विककार सर हंस: 'प्रसत ह स ॐ कोपं वार्ड हस टः ठः ठ. स्थाहा । सर्दविषत्यजन मन्त्रः-पुनरपि होदृशे-व्यालव्या पद्धजूटे । ददर्#