SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ४१८ लघुविद्यानुवाद वेष्टय बहिरष्ट--ल री र रो २ रै र सलिख्य वायसरुधिरेण यस्य नाम लिखेत् स महाज्वरेण गृह्यते । पट्कोणमध्ये 'य' नामभितो कोणेषु य ६ बाह्य निरन्तरम् पूरयेत् । एतद्यत्र विषेण श्मशानागारेण प.दपाशुना सह भूर्ये यस्य नाम आलिख्येत प्रतवन निर्जयन्तम् । ॐकारम् वेष्टय बहिरर्ध 'य' देय । एतद्यत्र विषकतकरसेन ध्वजाग्रपट्ट' यस्य नाम लिखित्वा श्मशाने निखनेत् उच्चाटयति । यस्य नाममध्ये 'क्यू' सपुटस्थ बहिश्चतुर्दले य' देयम् । एतद्यत्र श्मशानागारेण निवपत्ररसेन ध्वजकर्पटे लिखित्वा ध्वजाग्रे बन्ध उच्चाटयति । यकार नाम अग्नेय मडलम् कोणेषु 'र' देय । स्वस्ति कामाना भूषित । इद यत्र विभीतकरसेन नाममालिख्य खरमूत्र स्थाप्यते सद्य उच्चाटयति । देवदत्त प्रसाद ह्रीकार च वारत्रय च वेष्टय एतद्यत्र तालपत्र २ कटकेन लेख्य कुभमध्ये स्थाप्य कुभ वसनेन आच्छाद्यते । मायाबीजो नामभितो बहिरष्टाध माया देय । एतद्यत्र कु कुमगोरोचनया भर्ये लिख्य बाहौ धारणीय । ग्रह, भूत, पिशाच, डाकिनी प्रभृतीना पीडा न भवति । मायाबीज नामगभितो न द्विषा प्रमाण अग्रे वज्राकित दिक्ष लकार वौषट् मध्येपु ह्रीकार प्रत्येकम् लिखेत् । एतद्यत्र कु कुम-गोरोचनया भूर्यपत्रे वा नाम मालिख्य बाहौ धारणीय । भूतप्रेत पिशाच डाकिनी त्रास कम्प विदाही उपशामयति । सिद्धोपदेश । मायावीज नामभितो त्रेधावेष्टय सिकतामयी प्रतिमा कृत्वा लिखेत् । उपयेत्स्थाप्य मादनकटके विद्धा सर्वा उनकटकेन लोहिशिलाकाया हारा बद्ध अकरे स्थापयेत् त । कूज दिव्य भास्वद्वैडूर्यदड वा आकर्षयति ॥२॥ "इदानी प्रहरणमनेकप्रकारं सप्रपंचमाह ।" ___ श्लोकार्थ नं०२ हे पद्मावति मेरी रक्षा करो, हे महादेवि पाप कसे प्रभाव वाली हो, पाताल के मूल को भेद कर चचल गति से चलने वालो, सर्प की लीला के समान विकराल, बिजली के समान चमकने वाले दण्ड की तरह स्वय के हाथ मे पकडने वाले प्रचड शस्त्रो से प्रहार करने वाली, विकराल दाडो को कटकट शब्द करती हुई भयकर हास्य करने वाली, दैत्यो को ताडन करने वाली. और मेघ के पक्ति के समान आकाश में गमन करने वाली, हे मा मेरी रक्षा करो। श्लोक नं. २ के यंत्र मंत्र विधान (१) ह्रीकार मे देवदत्त गभितकर उपर सोलह पाखुडी का कमल बनावे, उन मोलह पाखुडी मे माया वीज (ही) की स्थापना कर दें। यह मन्त्र रचना हुई। यन्त्र न० १ देखे।
SR No.090264
Book TitleLaghu Vidyanuwada
Original Sutra AuthorN/A
AuthorLallulal Jain Godha
PublisherKunthu Vijay Granthamala Samiti Jaipur
Publication Year
Total Pages693
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy