________________
लघुविद्यानुवाद
अश्वगधापसवसर्षपकर्पासिकानि अभिमन्त्रय अवस्तूनि ग्राछोते ऊसलमूसलवर्तिना वालागरुडे. सिदुरैस्ताडयेत् । शाकिनी प्रगटा भवति त पात्र मोचयति ।
शाकिनी मन्त्र
४१६
किलट्टमूल तदुलोदकेन गालयित्वा पात्रस्य तिलक क्रियते । शाकिनीना स्तभो भवति । अत पर प्रवक्ष्यामि । योगिनी ।
क्षोभं मुक्तयंरि - संमंत्र संसिद्ध श्रीमत्संधैः प्रपूजितं ॥ १ ॥
ॐ सुग्रीवाय जने वा तराय स्वाहा || डाकिनी दिशा बध पुत्र रक्षा च प्रवश्य ।। ॐ नमो मुग्रीवाय -- भो भौ मत्तमातगिनी स्वाहा ।
मुद्रिका मन्त्र :- ॥ चकमुद्राप्रषित व्याग्रह गृहीतस्य मुद्रादर्शनादेवाग्रनिर्गच्छति ॥ ॐ नमः सुग्रीवाय नमः चामुंडे तक्षिकालोग्रह विसत् हन २ भंज २ मोहय २ रोषिणी देवी सुस्वाप स्वाहा | प्रोच्छादने विद्या ॥ ॐ नमो सुग्रीवाय परमसिद्धसर्वशाकिनीनां प्रमर्दनाय - कुट २ श्राकर्षय २ वामदेव २ प्र ेतात् दहममाहली रहि २ उसग्रत २ यसि २ ॐ फट् शूलचंडायनो विजमामहन् प्रचंड सुग्रीवो सासपति स्वाहा || सर्वकर्मकरो मन्त्रः
ॐ नमो सुग्रीवाय वार्षिके सौम्ये वचनाय गोरीमुखीदेवी शूलिनीज्ज २ चामु डे स्वाहा ।
नया विद्यया सकल परिजप्य करणवीरलता सप्ताभिमन्त्रय उखल मुशलेन ताडयेत् यथा २ ताडयति तथा २ योगिनीभूतास्ताडिता भवति । प्रतारण विद्या प्रष्ट शतिको जाप । ॐ कारो नाम गर्भितो वाह्यश्चतुर्दलमध्ये ॐ मुनिसुव्रताय सलिख्य बहि हर २ वेष्टय । बहि कमादिक्षकार पर्यन्त वेष्टय, मायाबीज त्रिधा वेष्टय । यथा द्वितीयवकार नामगर्भित बाह्यश्चतुर्दले वकार दातव्य, हरष्ट पत्रेषु उकार देय । यथा तृतीय मायाबीज नामगर्भित । बहिरष्टकार वकार देय । बहिरगारेपु माया देया । एतद्यत्र कु कुमगोरोचनया भूर्ये सलिख्य दुष्ट वश्यौपसर्गो दोषमुपशमयति । ही नाम गर्भितोक्ष वेष्टय -- मया त्रिधा वेष्टय वहिरष्टार्थे 'क्ष क्षी क्षू ह्री सलिख्य विदिशिगेषु 'देवदत्त' देय | द्वितीय नाम गर्भिबहि स्वरावेष्टया बाह्य- - ॐ ह्री चामु डे वेष्टय बाह्य बलय पूरयेत् । एतद्यत्रद्वय कु कुम-- गोरोचनया भूर्ये सलिख्य सूत्रेण वेष्टय बाहौ धारणीयम् । प्रथम यत्र बध्याया गुर्विणी मृतवत्सा धारयति । काकवध्या प्रसवति ।
सर्वभूतपिशाचप्रभृतीनां रक्षा बालगृहरक्षणे रक्षा भवति ॥