SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ४१४ लघुविद्यानुवाद युक्तेत्यर्थ । तथा तर्जयती, ताडयती, क दैत्येद्र दानवेंद्र । कै. सद्भुजै. शोभनदोर्दण्डै पुनरपि कीदृशे । क्रूरदष्ट्राकटकटघटित स्पष्टभीमाट्टहासे । क्रूरदष्ट्राकटकटघटित. स्पष्टश्चासौ भीमश्चस्पष्ट भोम स्पष्टभीमश्चासौ अट्टहासश्च स्पष्टभीमाट्टहास. क्र रदष्ट्रा कटकटेन घटिते स्पष्टभीमाट्टहासौ यया सा तस्या सबोधन, क्रूर द हासे पुनरपि कीदृशे । मायाजीमूतमालाकुहरितगगने । मायाशब्दे ह्रीकार वीज मुच्यते । ह्रीकारनामभित तस्य बाह्य पु षोडशढलेषु मायाबीज सलिख्य धारयेत् । ततो मायाशब्देन माया बीज ह्रीकार मुच्यते । तत्सप्त लक्षाणि जपेत् । सर्वकार्यसिद्धिर्भवति ।।१।। ___ माया एव जीमूता मायाजीमूता तेषा माला मायाजीमूतमाला तया कुहरित शब्दायमान गगन आकाश यया सा तस्या सवोधन “मायाजीमूतमालाकूहरितगगने "ह्रीकार जलधरखगजिताबरे इत्यर्थ । इदानी मायानामगजितस्य वहिराष्टपत्रेषु ह्रीकार दातव्य, एतद्यत्रम् कु कुमगोरोचनया लिखित्वा हस्ते बघात्सर्वजन प्रियो भवति ॥२॥ पुनरेतद्यत्र कु कुमगोरोचनया भूर्ये (भोजपत्रे) विलिख्य बाही धारणीय सौभाग्य करोति ।।३।। मन्त्र .--ॐ नमो भगवति पद्मावति सु धारिणी पद्मसंस्थिता देवि प्रचंडदौड खंडित रिपुचक्न किन्नर किंपुरुषगरुडगंधर्वयक्षराक्षस भूतप्रेत पिशाचमहोरगसिद्धिनागमनुजपूजिते विद्याधरसेविते ह्रीं ह्री पद्मावती स्वाहा ॥१॥ एतन्मत्रेण सर्पपभिमत्र्य यदेकविशतिवारान् वाम हस्तेन वधनीयम् सर्वज्वर नाशयति, भूतशाकिनीज्वर नाशयति ॥४॥ ___ॐ नमो भगवति पद्मावति अक्षिकुक्षिमडिनीजयन्तउ वासिनी आत्मरक्षा पररक्षा, भूतरक्षा, पिशाचरक्षा शाकिनीरक्षा चोरखधामिय ॐ ठ ठ स्वाहा" ।।१।। १ पूर्व द्वार वधामि ७ उत्तर द्वार वधामि २ आग्नेय द्वार , - ईशान द्वार , ३ दक्षिण द्वार , ६ अघो द्वार , ४ नैऋति द्वार , १० ऊर्ध्व द्वार , ५ पश्चिम, , ११ वक ६ वायव्य द्वार , १२ सर्व ग्रह (ग्रहान्) वधामि चण्डप्रहरणसहिते सद्भुस्तजयती । दत्येन्द्रऋ रदष्ट्रा कटकट घटितस्पप्टभीमाहाने । मायाजीमतमाला कुहन्तिगगने रक्ष मां देवि पद्म। २ सर्वकर्मकरी नाम विद्यावर विनागिनो भवति ।
SR No.090264
Book TitleLaghu Vidyanuwada
Original Sutra AuthorN/A
AuthorLallulal Jain Godha
PublisherKunthu Vijay Granthamala Samiti Jaipur
Publication Year
Total Pages693
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy