________________
लघुविद्यानुवाद
४०५
घर्षितचरणेदीवरे । पुनरपि कीदृशे । व्याघ्रारोल्का सहस्त्रज्वलनल शिलालोलपाशाकुणाढये । व्याघ्रोराश्च ता उल्काश्च, व्याघ्रोरुल्का तामाम् सहस्त्राणि ज्वलश्चासावनलश्च ज्वलदनलस्तस्य शिखा ज्वलत् अनलशिखा, व्याघ्रोरोल्का सहस्त्राणि च ज्वलदनलशिखा च पाशश्च अकुश च पाशाकुशे लौले च, पाशांकुशे लोलपाशाकुशे ते च व्याघ्रोरोल्का लोलपाश तेराढया व्याघ्रो० लोलपाशाकुशाढया तस्या सबोधन व्याघ्रो पाशांकुशादये ।
तारापतन ज्वाला सहस्त्रदेदीप्यमानानल धाराचचल पाशकरिकलत्र कुभविदारण प्रहरण इत्यर्थः । पुनरपि कीदृशे श्रा को ही मत्र रुपे । आच, कौच, ह्री च, ऑ क्रौ ह्री रुपा या क्रौ ह्री रुपो च एव मत्र तत्स्वरुपे । श्र क्रौ ह्री मत्र रुपे प्रतीते । पुनरपि कीदृशे । क्षपित कलिमले ।
क्षपित. कलिमल यया सा तस्या: सबोधन । हे क्षपित कलिमले । विघटित पापमले । अस्य भावमाह ।
1
श्री कार नाम गर्भ तस्य बाह्यषोडशदले लक्ष्मीवीजमालिख्य । निरतर ध्यानमान पिगलादि द्रव्यैः सौभाग्य भवति । द्वितीयप्रकारे पट्कोण अस्य चक्र मध्ये ऍकारस्य नामगभितस्य वाह्य क्लीकार दातव्य । बहिरपि ह्रौ सलिख्य कोणेषु ॐ क्ली ब्लू द्राद्री द्र सलिख्य मायावीजैस्त्रिविधमावेष्टय निरतर सार्यमाणे काव्य शक्तिर्भवति ।
1
अथ तृतीय प्रकार षट्कोण चक्रमध्ये ऐ क्ली हौ नाममध्ये तत कोणेषु ॐ ह्री क्ली द्रवे नमः ॐ ह्री क्ली द्रावे नमः ॐ ह्री देनम ॐ ह्री उभादे नमः ॐ ह्री द्रवे नमः ॐ ह्री द्रावे नमः ॐ ही पद्मिनी नाममालिख्य बहिरष्ट दलेषु मायावीज दातव्यम् । वाह्येषु पोडशदलेपु कामाक्षरवीज दातव्य । बाह्मषु पोडशदलेषु ह्रौ सलिख्य बहिरष्ट दलाने मायाबीज सलिख्य मध्येषु ॐ माँ को ह्री जयायै नम. विजयायै नम. अजितायै नम अपराजितायै नम जयंती नमः विजयती नमः भद्रायै नमः ॐ ह्री शातायैनम प्रालिख्य वाह्यमायावोज त्रिगुरण वेष्टय माहेद्रचक्राकित चद्रकोरणेषु लकार लेख्य । इद चक्र कुंकुमगोरोचनादि मुगधद्रव्ये भूर्जपत्रे सलिख्यास्या मूल विद्या-
ॐ श्रा को ही घरणेद्राय ह्री पद्मावती सहिताय को ह ही फट् स्वाहा ॥
श्वेत पुष्पैपचाशत् सहस्त्रै: ( ५०,००० ) प्रमाण एकात स्थाने मानेन जापेन दशांग होमेन सिद्धिर्भवति । प्रथम वृत्तानंतर मालामत्रमनेक प्रकार सप्त पत्रमाह ॥