SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ - भाषाकार का मंगलाचरण मोहतिमिरको नाशकर पायो केवल ज्ञान । पार्श्व प्रभू को नमन कर हो जाऊं भव पार ॥ जिनवारणी सरस्वति नमो गुरु सेवु निग्रंथ । पद्मावत्याष्टक की भाषा लिखु, सब ही हो प्रसन्न ॥१॥ प्रादि, महावीर विमलगुरु सन्मति प्रज्ञावान् । सब मिलकर प्राशिस दो, पाउं केवल ज्ञान । मंगलाचरण प्ररिणपत्य जिनं देवं श्री पार्श्व पुरुषोत्तमम् । पद्मावत्यष्टक स्याह वृत्ति वक्ष्ये समासतः ॥ ननु किमिति | भवद्भिः सद्भिः पद्मावत्यष्टकस्य वृत्तिः विधीयते । यत साविरता कथ तस्या सम्बधिनोष्टकस्य । भवता मुनीना सता वृत्ति. कर्तुं युज्यते । अत्रोत्तर मनुत्तर वीतरागः यतः सा हि भगवत. सर्वज्ञस्य तीर्थकरस्य सर्वोपद्रव रक्षण प्रवणस्य सकल कल्याणहेतो श्री पार्श्वनाथस्य शासन रक्षणकारिणी सर्वसत्त्वभयरक्षणपरायण अविरतकथा, सम्यग्दर्शनयुक्ता जिनमदिर प्रवत्तिनी सर्वस्यापि त्रिभवनोदरविवरवतिनी। लोकस्य मानसानदविधायिनी । अष्टचत्वारिंशसहस्त्र परिवार समन्विता । एकावतारा श्री पार्श्वनाथचरणारविद समाराधनी। अत कथमीदृशाया श्री पद्मावत्या. सबधिनोऽष्टकस्य वृत्तिम् । पूर्वता अस्माक दूषणजालमारोप्यतो न भवता, तस्मान्नात्र दोपः अथैव वदिप्यति । जजपूक सन् भवान् यदुत किमिति पूर्वाचार्य प्रणीतस्यास्य मत्रस्तोत्रस्य वत्ति क्रियते, यतो भवता प्रयोजना भावात् । अत्रोच्यते प्रयोजनं हि त्रिविधं प्रतिपादयंति । १ परवादी कुञ्जर विदारणमृगेंद्र. सहृदय स प्रयोजनम् । २ पर प्रयोजन । ३ उभय प्रयोजन च ।
SR No.090264
Book TitleLaghu Vidyanuwada
Original Sutra AuthorN/A
AuthorLallulal Jain Godha
PublisherKunthu Vijay Granthamala Samiti Jaipur
Publication Year
Total Pages693
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy