________________
२४४
लघुविद्यानुवाद
ॐ गमो जल्लोसहिपत्ताणं । शुद्ध नदीजले १०८ जपित्वा तज्जलं पिबेत्, दिनत्रयेापस्मारादिरोगनाशः ||३०||
ॐ रामो विप्पोसहिपत्ताणं झौ २ स्वाहा नरमारीशमः ॥३१॥
ॐ णमो मणोबलीणं ( झौ झौ स्वाहा ) दिन २ जपेत् श्रजमारीशमो
अष्टशतम् ॥३२॥
ॐ गमो वयणबलीगं झौ २ स्वाहा दिन ३ जपेत् गोमारीशमः ||३३||
ॐ गमो मयासवाणं ( झौ २ स्वाहा ) समस्तोपसर्गनाशः ||३४||
ॐ गमो सप्पिरासवलद्वीणं झौ २ स्वाहा । एकाहिक - - द्वयाहिक -- त्राहिक - चातुराहिक - - षरण मासिक वार्षिक - वातिका - पंत्रिक - श्लैष्मिकादीना दिनत्रयेण शमः ॥ ३५॥
ॐ गमो खीरासबलद्वीणं झौ २ स्वाहा कायोत्सर्गे स्थित्वा १०८ जपेत् ततः क्षीरम मंत्र दिन २४ पिबेत्, अष्टादशकुष्टव्रणोपशमः ||३७||
ॐ नमो जिणाणं जायमारगाणं न य पूई न य सोणियं न य पच्चइ न य फुट्ठ इ वणं ठः ठः । रक्षा लवरं जलक्किन्नवार २१ श्रभिमन्य बध्यते ॥३७॥
ॐ गमो जिणाणं णमो पण्हसमरगाणं णमो वेसमणस्स णमो रयण चूडाए णमो पुण्य भद्दमाणिभद्दाण णमो सव्वाणुभूईण रयणुतर पुष्कचूलाणं गमो अहं वाईणं सिद्धिसंतिपुट्टिसिद्धा णुवयर आरण। इक्कमरिगज्ज स्वाहा । गोरोयरणा १० मनिलापत्र कुंकुम च पोसणमाए चउत्थे ११ सयं जाम्रो दायत्वो पुस्सजोगे वा परिर्जावतेणं गुलिया समालभिन्ना सव्वकज्जसाहणी होइ विसा सज्जा होइ ॥ ४४॥
अण्डकोष वृद्धि व खाख बिलाई मंत्र
मन्त्र — ॐ नमो नलाई-ज्यां बैठ्या हनुमंत श्रई के न फुटे चले बाल जति