SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ लघुविद्यानुवाद २४३ ॐ रणमो विउम्बरणइड्ढिपत्ताण झौ झौ स्वाहा । दिन २८ पञ्चोपचा स्क्रमेण रक्तकरणवीरपुष्पैर्जपेत् १०८ । काम्यवस्तूनि प्राप्नोति ॥१५॥ ॐ रणमो विज्जाहराणं झौ झौ स्वाहा । दिन २५ यावत् जाती पुष्पैः १०८ जपेत् देशतोऽन्तरिक्ष गामी ॥१६॥ ॐ रणमो चारणाण झौ झौ स्वाहा । स्नात्वा नदी तीरे वार २५ जपेत् । कायोत्सर्ग कृत्वा नष्टमुष्टिचिन्तास्वरूपं जानाति ॥१७॥ ॐ णमो पण्हसमरणाणं झौ झौ स्वाहा दिन २८ यावत् श्वेतकरणवीर पुष्प, १०८ जिनगृहे चन्द्रप्रभपादमूले जपेत् । प्रायुरवसानं कथयति ॥१८॥ ॐ णमो प्रागासगमरणाणं झौ झौ स्वाहा । दिन २८ जपेत् । अलवणकाञ्जिनभोजनम् । योजनमेकं खे याति ॥१६॥ ॐ णमो दिट्ठि विसाणं झौ २ स्वाहा । गमनस्तम्भः ॥२०॥ ॐ णमो दित्ततवाणं झौ २ स्वाहा रवौ मध्यान्हे दिन ३ जपेत चौरस्तम्भः ॥२१॥ ॐ णमो महातवाणं झौ २ स्वाहा । शुद्धजलं १०८ अभिमन्त्रय पिबेत, अग्निस्तम्भः ॥२२॥ ॐ णमो मणोबलोणं झौ २ स्वाहा । दिन २ जपेत् १०८, जलस्तम्भ ॥२३॥ ॐ णमो धोरतवारणं झौ २ स्वाहा विष विषादिरोगजयः ॥२४॥ ॐ रणमो महाधोरतवारणं झौ २ स्वाहा । दुष्टा न प्रभवन्ति ।।२।। ॐ णमो धोरपरक्कमारणं झौ २ स्वाहा । लुतादिदोषायनयः ॥२६॥ ॐ णमो धोरवंभयारीणं झौ झौ स्वाहा । ब्रह्मराक्षसनाशः ॥२७॥ ॐ रणमो प्रामोसहिपत्तारणं जन्मान्तरावस्थायां वैरकारणेन प्राप्तग्रह-- मेकदिन--मात्रेण न स्पृशति ॥२८॥ ॐ णमो खेलोसहिपत्ताणं । सद्योऽपमृत्युनाशः ।।२६॥
SR No.090264
Book TitleLaghu Vidyanuwada
Original Sutra AuthorN/A
AuthorLallulal Jain Godha
PublisherKunthu Vijay Granthamala Samiti Jaipur
Publication Year
Total Pages693
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy