________________
लघुविद्यानुवाद
२२३
ॐ ह्री अर्ह णमो जल्लोसहिपत्ताण अपस्मार रोग विनाशन कुरु २ ॐ ह्री अर्ह णमो विप्पोसहि पत्ताणगजमारि विनाशन कुरु २ ॐ ह्री अर्ह णमो सव्वोसहि पत्ताण मनुष्यऽमरोप सर्ग विनाशन कुरु २ ॐ ह्री अर्ह णमो मण वल्लीण गो अश्व मारि विनाशन कुरु २ ॐ ह्री अहं णमो वच वल्लीण अजमारि विनाशन कुरु २ ॐ ह्री अर्ह णमो काय वल्लोण महिष गोमारि विनाशन कुरु २ ॐ ह्री अर्ह णमो खीर सवीण सर्प भय विनाशन कुरु २ ॐ ह्री अर्ह णमो सप्पि सवीण युद्ध भय विध्वसक कुरु २ ॐ ह्री अर्ह णमो अक्खीण महाण साण कुष्ट गड मालादि विनाशन कुरु २ ॐ ह्री अर्ह णमो महुर सवीण मम् सर्व सोख्य कुरु २ ॐ ह्री अर्ह णमो अमीय सवीणं मम् सर्व राज भय विनाशन कुरु २ ॐ ह्री अर्ह णमो वड्ढमाणाण बधन विमोचन कुरु २ ॐ ह्री अर्ह णमो वढ्ढ मारणारण अस्त्र शस्त्रादि शक्ति निरोधन कुरु २ ॐ ह्री अर्ह णमो सव्व साहूण सिद्धि कुरु २ ।।
कोष्ठबुद्धिबीजबुद्धिपदानुसारिबुद्धिसम्भिन्नश्रोत्रश्रवणाश्च वः प्रीयन्ताम् २ ॥ जलचारणजङ्घाचारणतन्तुचारणभूमिचारणश्रेणिचारणचतुरङ्ग लचारणाकाशचारणाश्च व प्रीयन्ताम् २ ॥ मनोबलिवचोबलिकायबलिनश्च व: प्रीयन्ताम् २॥ उग्रतपोदीप्तगुतपोमहातपोधोरतपोऽनुतपोमहोयतपश्च व प्रीयन्ताम् २ ॥ मतिश्रुत्तावधिमनःपर्यय केवलज्ञानिनश्च व प्रीयन्ताम् ।। यमवरुणकुबेरवासवाश्च वः प्रीयन्ताम् ॥ अनन्तवासुकीतक्षककर्कोटकपद्ममहापद्मशखपालकुलिशजयविजयादिमहोरगाश्च व. प्रीयन्ताम् ॥ इद्राग्नियमनैऋ तवरुणवायुकुबेरईशानधरणेन्द्रसोमाश्वेतिदशदिक्पालकाश्च व प्रीयन्ताम् २ ॥ सुरसुरोरगेन्द्रचमरचारण सिद्धविद्याधरकिन्नर किम्पुरुषगरुडगन्धर्वयक्षराक्षसभूतपिशाचाश्च व प्रीयन्ताम् २ ॥ बुधशुक्रबृहस्पत्यर्केन्दुशनैश्वराङ्गारकराहुकेतुतारकादिमहाज्योतिष्कदेवाश्च व प्रीयन्ताम् २॥ चमरवैरोचनधरणानन्दभूतानन्द वेणुदेव वेणुधारिपूर्णवशिष्ठ जलकान्तजल-प्रभुघोषमहाघोषहरिषेणहरिकान्तअमितगतिअमितवाहनवेलाञ्जनप्रभञ्जन अग्निशिखिअग्निवाहनाश्चेति विशतिभवनेन्द्राश्च व प्रीयन्ताम् २॥ गीतरति गीतकान्तसत्पुरुपमहापुरुषसुरूपप्रतिघोषपूर्णभद्रमणिभद्र पुष्पचूलमहाचूलभीममहाभीमकालमहाकालाश्चेति षोडशव्यन्तरेन्द्राश्व व प्रीयन्ताम् २॥ नाभिराजजितशत्रुदृढ राजस्वयवरमेघराजधरणराजमुप्रतिष्ठमहासेनसुग्रीवदृढरथविष्णुराजवसुपूज्यकृतवर्मसिहसेनभानुराजविश्वसेनसुदर्शनकुम्भराजसुमित्राविजयमहाराजसमुद्रविजयविश्वसेन सिद्धार्थाश्चेतिजिनजनकाश्च व प्रीयन्ताम् २॥ मरूदेवी विजयासुषेणासिद्धार्थासुमङ्गलासुसोमापृथ्वीलक्ष्मणाजयरामासुनन्दाविपुलानन्दाजयावतीार्यश्यामालक्ष्मीमतिसुप्रभाऐरादेवी