________________
लघुविद्यानुवाद
२१३
द्वितीय दिवसे शक्ति कन्यका द्वादशाब्दिका भैरवेरण समायुक्तां भयं द्वष्टा च रौरवं । तृतीये दिवसे मायां वरं ब्रूहि मम प्रभो एवमेव प्रकारेण त्रिकालज्ञो
भवेन्नरः । मन्त्र :-ॐ नमो ह्रां श्रीं ह्रीं ऐ त्वं चक्र श्वरी चक्रधारिणी, शंख चक्र, गदाधारिणी
मम स्वप्न दर्शनं कुरु २ स्वाहा । विधि -१०८ बार मौनेन शपयनीय जप्त स्वप्ने आदेश. सत्यः॥ मन्त्र :-ॐ अमुकं तापय २ शोषय २ भास्करी ह्रीं स्वाहा । विधि .-आदित्य सम्मुखो भूत्वा, नामगृहित्वा, रात्रौ सहस्त्र मेक जपेत् सप्ताहे म्रियते, रवौ कर्त्तव्य ।
घोडा वच स्त्रीणो दाए हाथ की चिटली अगुली प्रमाण ततु दूध सू घिसिरित्वतर
प्याइये पेट माहि रहे तो पुत्र होय, न रहे तो न होगा। मन्त्र :-ॐ ह्रीं नमो जिरणारणं लोगुत्तमारणं लोगनहारणं लोगहियारणं, लोग
पाइवारणम्, लोग पज्जो अगराणं, मम शुभाशुभं दर्शय २ कर्ण पिशाचिनी स्वाहा।
जाप्य १०८ संस्थार के मौनेनशयनीयम स्वप्ने प्रादेशः । मन्त्र :-ॐ ह्रीं अर्ह सव्वजीवानां मत्तायां सव्वेसिसत्त रणं अपराजिउं भवामि
स्वाहा । विधि :-श्वेत सरसप (सरसो) बार २१ मन्त्रिजै जल मध्ये क्षिप्यति तरति तदा जोवति, बूढति
तदा मरति । रोगी आयुर्ज्ञानम् ।। मन्त्र :-ॐ ह्रीं श्रीं क्लीं ब्लू वस्त्रांचल वृद्धि कुरु कुरु स्वाहा । विधि :-बार १०८ सध्याए मन्त्रि जे पछे बडी (चादर) सिरहाने दीजै प्रभाते नापिये बढे तो शुभ
घटै तो अशुभ । मन्त्र :--ॐ गजाननाय नमः । विधि :-जाप सहस्त्र घृत मधु एक ठाकर का टवका १०८ होमिये। वस्तु तौल सिरहाने दीजै ।
प्रभाते नापिये बढे तो मदी, घटे तो तेज होय । मन्त्र :-ॐ नमो वज्र स्वामिने सर्वार्थ लब्धि सम्पन्नाय स्नानं, भोजन, वस्त्रार्थः लाभं
देहि-देहि स्वाहा । विधि .-काकरा ७ वार २१ मन्त्रि क्षीर वृक्षहेठ मूकिये लाभ होय ।