SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २१२ लघुविद्यानुवाद यन्त्र च भक्षय दिशं दारिद्रयं तस्य नश्यति ||३|| पुनः द्वितायुतं जपेन्मन्त्रं होमयेत् पायसं कृतं, नश्यते तत्क्षरणादेवी दारिद्रय दुष्ट बुद्धिना ||४|| पद्मावती सिद्धि मन्त्र महारजते ताम्रपत्रे कदली त्वचि व पुनः । प्रष्टगंधेन, दुग्धेन, श्वेत पुष्पै रक्त पूजनं ॥१॥ ताम्र पत्रे पयः क्षिप्त्वा यन्त्र स्नानं समाचरेत् । श्रादौ च वर्तुलं लेख्यं त्रिकोणकं षट् कोरणकं ॥ २ ॥ वर्तुल चैव पश्चाश्च्चतुद्वारेण शोभितं । मध्ये क्रों लिखेद्धीमान् । कोरणे क्लीं सदा बुधः || ३ || त्रिकोणे प्ररणवं कृत्वा तद्वाहये च फुट् उच्यते । चतुर्द्वार लिखे श्री धरणेन्द्र पद्मावती नमः ||४|| क्रों कारेण वेष्टयेत् रेखां वन्हिमानं च वाहुभिः । एवमेव कृते यन्त्रे । संवानीयं प्रयत्नतः ॥ ५॥ पीताम्बर धरो नित्यं पीत गंधानु लेपनं । ध्यायेत् पद्मावती देवी भक्ति मुक्ति वर प्रदां ||६|| प्रथमं क्रों बाहु क्षेत्रपाल संपूज्य यन्त्र पूजनमाचरेत् । ततो जापः । मन्त्र :- ॐ क्रीं क्लीं ऐं श्रीं ह्रीं पद्म पद्मासने नमः || लक्ष मेकं जपेन्मत्रं । होमयेत्पायसं घृतं । तावत्पात्रे घृत क्षीरं । श्रथवा द्रव्य विमिश्रितं होमकुंडे । देवीनुवशगा भवेत् । दुग्धाहार यव भोज्यं निराहारश्च श्राद्धयो । एवमेव जपेन्मन्त्र भूमिशायि नरः शुचिः । प्रत्यक्षो देवीमा विश्य, वरं दत्ता भवेन्तदा । त्रिगुणं सप्त रात्रि व । जपं कृत्वा प्रशांत धी । प्रथम दिवसे देवीं । कन्यकां दशवर्षकीं । भैरवों भीम रूपा च । सावधाने जितेन्द्रियः ॥
SR No.090264
Book TitleLaghu Vidyanuwada
Original Sutra AuthorN/A
AuthorLallulal Jain Godha
PublisherKunthu Vijay Granthamala Samiti Jaipur
Publication Year
Total Pages693
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy