________________
लघुविद्यानुवाद
१८६
मन्त्र :- ॐ ह्रीं हव्यू महादेवी पद्मावति महहि मम दर्शनं देहि स्वाहा ।
विधि :- अक्षत १०,००० (दस हजार ) जाप्य क्रियते पद्मावति प्रत्यक्षो भवति अथवा आदेश ददाति ।
विधि
मन्त्र :- ॐ नमो भगवोक्त गोमयस्स सिद्धस्स बुद्धस्स प्रक्षीण महानसी लब्धि लक्ष्मी श्रानय २ पूरय २ स्वाहा ।
-बार २१ अक्षत पर जपिये । घनधान्य मध्ये क्षिप्यते प्रक्ष्य भवति । किन्तु उस स्थान को उठाइ नहि ।
मन्त्र :- ॐ ह्रीं रामो महायम्मा पत्ताणं जिगागं ।
विधि :- अनेन मन्त्रेण द्वादश सहस्त्र जाप्य कृतेन लक्ष्मी सिद्धति लक्ष्मी कथयति निधि
स्थान ।
मन्त्र :- ॐ गमो इदं भुइ गरण हरस्स सव्वलद्धिकरस्स मय ऋद्धि वृद्धिं कुरु कुरु
स्वाहा ।
विधि - बार १०८ लाभाय सदा स्मरणीया ।
मन्त्र :- ॐ श्रीं इवीं (भ्वीं) श्रीं क्लीं श्रीं झौ श्रीं ह्रीं श्रीं झौ झ श्रीं क्रौ श्रीं स्वाहा ।
विधि :- मन्त्रोय लक्ष जप्त. सन श्रिया वश्य करोति च धन्य धान्य सम दीप्त दान ददाति वृद्धयति ।
मन्त्र :- ॐ लम्बे अम्बाले भूतान् कूरान् सर्पान् दूरी कुरु २ निधि दर्शय २ श्री झौ स्वाहा ।
विधि - मत्रोऽय द्वादश सहस्त्र जप्तो कथयति, वशति निधान स्फुट ।
मन्त्र :--ॐ ह्रौं उ ह्रीं ह्र व वावि वी वु वू वे वै वो वौ वं वः ।
विधि :- रात्रौ स्पाप समये प्रत्यूषे च वार १-१ श्वासेन स्मरण कार्या यो मनसि चिन्तये तस्य वशी भवति ।
मन्त्र :- ॐ ह्र े इले तीले नीले हिमवंत निवासिनी गल गंधे विश्व गंधे दुष्ट भंगदर, वा तारिशा नाशारिशा स्फटिकारिशा हता कृष्ठा, निर्धूताय ।