________________
दीक्षा-नक्षत्राणि
प्रणम्य शिरसा वीरं जिनेन्द्रममलव्रतम् । दीक्षा ऋण यक्ष्य सतां सुभका भरण्युत्तरफाल्गुन्यौ मघाचित्रा विशाखिकाः । पूर्वाभाद्रपदा भानि रेवती मुनि दीक्षणे ॥2॥ रोहिणी चोत्तराषाढा उत्तराभाद्रपत्तथा । स्वाति: कृतिकया सार्धं वर्ज्यते मुनिदीक्षणे ॥3 ॥ आश्विनी - पूर्वाफाल्गुन्या हस्तस्वात्यनुराधिकाः । मूलं तथोत्तराषाढा श्रवण: शत भिषक्तथा || || उत्तराभाद्रपस्यापि दशेति विशदाशयाः । आर्यिकाणां व्रते योग्यन्युपन्ति शुभहेतवः ॥5॥ भरण्या कृत्तिकायां च पुष्ये श्लेषाईयोस्तथा 1 पुनर्वसौ च नो दधुरार्श्विकाव्रतमुत्तमाः ॥6॥ पूर्वाभाद्रपदा मूलं चनिष्ठा च विशाखिका । श्रवणश्वेषु दान्ते क्षुल्लकाः शल्यवर्जिताः ||7 ||
इति दीक्षानक्षत्रफलम्
द्वादश माह दीक्षा फल
आश्विन
कार्तिक
चैत्र
वैशाख
ज्येष्ट
आषाढ़
श्रावण
भादो
अशुभ अति दुःखदायक
ररनलाभ
अशुभ मरण
अशुभ, बंधु नाश
शुभ कारी
अशुभ, प्रज्ञा हानि
मगसर
पोष
माघ
फागण
{ 90 }
सुख वृद्धि
धन वृद्धि
शुभदायक
अशुभ, ज्ञान हानि
ज्ञान की वृद्धि, बुद्धि वृद्धि
यश वृद्धि, सौभाग्य वृद्धि