SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ शोभायुक्त उद्धरण निर्माण करना सहिए ॥ ५१ ॥ विशेष सूरि दीक्षा महोत्सव स्थान पर पंच वर्ग- श्वेत, पीत, हरा, ताम्बडा एवं काला इस प्रकार पंचवर्णो के चूर्ण से नीचे लिखित मण्डल का निर्माण करें। यथा गणधर : र चक्र का समुद्धार " अथ गणधर वलयमनुशिष्यते । पूर्वं षट्कोण चक्रे क्ष्माबीजाक्षरं लिखेत् । तदुपरि अहं इति न्यसेत् तस्य दक्षिणतो वामतश्च ह्रीं विन्यसेत् पीठादधः श्री न्यसेत् । ततः ओं असि आ उ सा स्वाहेत्यनेन श्री-कारस्य दक्षिणतः प्रभुत्युत्तरतो भावत्प्रादक्षिण्येन वेष्टयेत् । ततः कोणेषु षट्स्वपि मध्ये अप्रतिचक्रे फडिति सव्येन स्थापयेत ॥ तथा कणांतरालेषु विचक्राय स्वाहेति षवीजानि झौंकारोत्तराणि अपसेव्ये विन्यसेत् । तद्बहिर्वलय कृत्वाष्टसु पत्रेषु णमो जिणाणं, णमो ओहि जिणाणं, णमो कुट्टबुद्धीणां णमो बीज बुद्धीणं, घामो पदाणुसारीणं इत्यष्टौ पदानि क्रमेत् लिखेत् । ततस् तद्बहिस्तद्वत् षोडशपत्रेषु णमो संभिण्ण सोडाराणं, णमो नमो बुद्धाणं, णमो बोहियबुद्धाणं, णमो उजुमदीणं पामो विउलमदीणं, णमो दस पुव्वीणं, पामो अटुंग- महा णिमित्त कुसलाणां, णमो विउव्वण- इड्डिपत्ताणं, णमो विज्जाहराणं, णमो चारणाणं, णमो समणाणं, णमो आगास गामीणं, णमो आसि-विसाणं, णमो दिद्विविसाणं इति षोडश पदानि विलिखेत् । ततस्द्बहिस्वच्- चतुर्विंशति पत्रेषु णमो घोर-गुण- परक्कमाणं, णमो घोरगुण बंभयारीणं, णमो आमोसहि पत्ताणं, णमो खेल्लोसहि पत्ताणं, णमो जल्लोसहि पत्ताणं, णमो विडोसहि पत्ताणं, णमो सच्वोसहिपत्ताणं, णमो मण बलीणं, णमो वचि वलीणं, णमो काय वलीणं, णमो खीर सवीणं, णमो सप्पिसवीणं, णमो महुर-सवीणं, णमो अमियसवीणं, णमो अक्खिणमहाणसाणं, णमो वडमाणाणं, णमो लोए सव्व सिद्धाय दणाणं, णमो भववदो महदि महावीर वढमाण बुद्धि रिसीणं । चतुर्विंशति पदान्यलिख्य ह्रींकार - मात्रया त्रिगुणं वेष्टयित्वा क्रौंकारेण निरुद्धय बहिः पृथ्वी मण्डलं ह्रीं श्री अर्ह अ सि उ सा अप्रतिचक्रे फट् { 63 14 7 T 7
SR No.090258
Book TitleKriyasara
Original Sutra AuthorBhadrabahuswami
AuthorSurdev Sagar
PublisherSandip Shah Jaipur
Publication Year1997
Total Pages100
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy