________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achar
क्रिया-कलापे
इत्य मे जो कोई देवसीओ राईओ अइचारो अणाचारो तस्स मिच्छा मे दुक्कडं ॥७॥
पडिक्कमामि भंते ! अट्टज्झाणे रुद्दज्झाणे इहलोयसण्णाए परलोयसण्णाए आहारसण्णाए भयसण्णाए मेहुणसण्णाए परिग्गहसण्णाए कोहसल्लाए. माणसल्लाए मायसल्लाए लोहसल्लाए पेम्मसल्लाए पिवाससल्लाए णियाणसल्लाए मिच्छादसणसल्लाए कोहकसाए माणकसाए मायकसाए लोहकसाए किण्हलेस्सपरिणामे णीललेस्सपरिणामे काउलेस्सपरिणामे आरंभपरिणामे परिग्गहपरिणामे पडिसयाहिलासपरिणामे मिच्छादसणपरिणामे असंजमपरिणामे पावनोगपरिणामे कायसुहाहिलासपरिणामे सद्देसु रूवेसु गंधेसु रसेसु फासेसुकाइयाहिकरणियाए पदोसियाए परिदावणियाए पाणाइवाइयासु, इत्थ मे जो कोई देवसिओ राईओ अइचारो अणाचारो तस्स मिच्छा मे दुक्कडं ॥८॥
७-स्त्रीकथायां अर्थकथायां भक्तकथायां राजकथायां चोर. कथायां वैरकथायां परपाषण्डकथायां देशकथायाँ भाषाकथायां अकथायां विकथायां निष्ठुरकथायां परपैशून्यकथायां कान्दर्पिक्यां कौत्कुचिकायां डाम्बरिकायां मौखरिकायां प्रात्मप्रशंसनतायां परपरिवादनतायां परजुगुप्सनतावों परपीडनकरायां सावद्यानुमोदनिकायों एतस्यां ॥
८-आर्तभ्याने रौद्रध्याने इहलोकसंज्ञायां परलोकसंज्ञार्या पाहारसंज्ञायां भयसंज्ञार्या मैथुनसंज्ञायां परिग्रहसंज्ञायाँ क्रोधशल्ये मानशल्ये मायाशल्ये लोभशल्ये प्रेमशल्ये पिपासाशल्ये निदानशल्ये मिथ्यादर्शनशल्ये, क्रोधकषाये मानकषाये मायाकषाये लोभकषाये कृष्णलेश्यापरिणामे नीललेश्यापरिणामे कापोतलेश्यापरिणामे आरंभपरिणामे परिग्रहपरिणामे प्रतिश्रयाभिलाषपरिणामे मिथ्यादर्शनपरिणामे असंयमपरिणामे कषायपरिणामे पापयोगपरिणामे कायसुखाभिलाषपरिणामे शब्देषु रूपेषु गन्धेषु रसेषु स्पर्शषु कायिकाधिकरणिकार्या प्रदोषिकायां परिद्रावणिक्यां प्राणातिपातिकासु, एतस्मिन् ...।
For Private And Personal Use Only