________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवसिकरात्रिकप्रतिक्रमणम् ।
हुडदे पाहुडदे घष्टिदे मुच्छिदे अइमत्तभोयणाए इत्थ मे जो कोई गोयरिस्स अइचारो अणाचारो तस्स मिच्छा मे दुक्कडं ॥५॥ ___पडिक्कमामि भंते ! सुमणिंदियाए विराहणाए इस्थिविप्परियासियाए दिदिठविपरियासियाए मणविपरियासियाए वचिविप्परियासियाए कायविपरियासियाए भोयणविप्परियासियाए उच्चावयाए सुमणदंसणविप्परियासियाए पुबरए पुबखेलिए गाणाचिंतासु विसोतियासु इत्थ मे जो कोई देवसिओ राईओ बइचारो अणाचारो तस्स मिच्छा मे दुक्कडं ॥ ६॥
पडिक्कमामि भंते ! इत्थीकहाए अत्थकहाए भत्तकहाए रायकहाए चोरकहाए वेरकहाए परपासंडकहाए देसकहाए भासकहाए अकहाए विकहाए णिठुल्लकहाए परपेसुण्णकहाए कंदपियाए कुक्कुचियाए डंवरियाए मोक्खरियाए अप्पपसंसणदाए परपरिवादणदाए परदुर्गछणदाए परपीडाकराए सावज्जाणुमोयणियाए
५-अनेषणया पानभोजनेन पणकभोजनेन बीजभोजनेन इरितभोजनेन अधःकर्मणा वा पश्चात्कर्मणा वा पुराकर्मणा वा उहिष्टकृतेन निर्दिष्टकृतेन दयासंसृष्टकृतेन रससंसृष्टकृतेन परिसातनिकया मतिष्ठापनिकया उद्देशिकया निर्देशिकया क्रीतकृते मिश्रे जाते स्थापिते इघिते अनिसृष्ट बलिप्राभृते प्राभृते घट्टिते मूर्छिते अतिमात्रभोजने एतस्यां (अनेषणायां ) मे यः कश्चित् गोचरिणः ।
६-स्वप्नेन्द्रियाया विराधनायां स्त्रीविपरियासिकायां दृष्टिविपरिपासिकायां मनोविपरियासिकायां वचोविपरियासिकायां कायावपरियासिकार्यों भोजनविपरियासिकायां उच्च्यावजायां स्वप्नदर्शनविपरियासिकायों पूर्वरते पूर्वखेलिते नानाचिन्तासु विश्रोत्रिकासु, एतस्यां ...॥
For Private And Personal Use Only