________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समाधि-भक्तिः ।
२६४
wwwwwwwwwwwwwwwwwwwwr
तव पादौ मम हृदये मम हृदयं तव पदद्वये लीनम् । तिष्ठतु जिनेन्द्र ! तावद्यावनिर्वाणसम्प्राप्तिः ॥२॥
टीका-हे जिनेन्द्र-तीर्थकरपरमदेव ! तव-भवतः, पादौ चरणौ, मम हृदये मदीयचित्ते तावत्कालं तिष्ठतां । तावत्कियत् ? यावत्कालं निर्वाणसम्प्राप्तिः-सर्वकर्मक्षयोत्पन्नात्मलब्धिः । यदि भगवतः पादौ तव हृदये तिष्ठतस्तर्हि तव हृदयं क तिष्ठतीत्याह- हे जिनेन्द्र ! मम हृदयं-मदीयं चित्तं तव पादद्वये-भवतश्चरणयुगले लीनं-तन्मयतां गतं सन्तिष्ठतु । कियन्तं कालं ? यावनिर्वाणसंप्राप्तिरिति ।
अक्खरपपत्थहीणं मत्ताहीणं च जं मए भणियं । तं खमउ णाणदेवय ! मज्झ य दुक्खक्खयं किंतु ॥ ३ ॥
टीका-अक्षराणि च अकारादीनि पदानि च स्याद्यन्तत्याधन्तादीनि अर्थश्वाभिधेयं वाच्यं तैीनं न्यूनं अक्षरपदार्थहीनं । मत्ताहीणं च मात्रालघुदीर्घादिका तया हीनं च । जं मए भणियं यन्मया भणितं-उच्चारितं, तं-तत् , खमउ-क्षम्यतां, णणदेवय !-ज्ञानदेवते सरस्वति ! तथा मज्म य-मह्य च, दुक्खक्खयं-शारीरमानसाद्यसात. विनाशं, दितु-ददातु।
__ अञ्चलिकादुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं।
For Private And Personal Use Only