SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समाधि-भक्तिः । २६४ wwwwwwwwwwwwwwwwwwwwr तव पादौ मम हृदये मम हृदयं तव पदद्वये लीनम् । तिष्ठतु जिनेन्द्र ! तावद्यावनिर्वाणसम्प्राप्तिः ॥२॥ टीका-हे जिनेन्द्र-तीर्थकरपरमदेव ! तव-भवतः, पादौ चरणौ, मम हृदये मदीयचित्ते तावत्कालं तिष्ठतां । तावत्कियत् ? यावत्कालं निर्वाणसम्प्राप्तिः-सर्वकर्मक्षयोत्पन्नात्मलब्धिः । यदि भगवतः पादौ तव हृदये तिष्ठतस्तर्हि तव हृदयं क तिष्ठतीत्याह- हे जिनेन्द्र ! मम हृदयं-मदीयं चित्तं तव पादद्वये-भवतश्चरणयुगले लीनं-तन्मयतां गतं सन्तिष्ठतु । कियन्तं कालं ? यावनिर्वाणसंप्राप्तिरिति । अक्खरपपत्थहीणं मत्ताहीणं च जं मए भणियं । तं खमउ णाणदेवय ! मज्झ य दुक्खक्खयं किंतु ॥ ३ ॥ टीका-अक्षराणि च अकारादीनि पदानि च स्याद्यन्तत्याधन्तादीनि अर्थश्वाभिधेयं वाच्यं तैीनं न्यूनं अक्षरपदार्थहीनं । मत्ताहीणं च मात्रालघुदीर्घादिका तया हीनं च । जं मए भणियं यन्मया भणितं-उच्चारितं, तं-तत् , खमउ-क्षम्यतां, णणदेवय !-ज्ञानदेवते सरस्वति ! तथा मज्म य-मह्य च, दुक्खक्खयं-शारीरमानसाद्यसात. विनाशं, दितु-ददातु। __ अञ्चलिकादुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं। For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy