________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४
क्रिया-कलापे
NNNNNNNNNN
अंचलिकाइच्छामि भंते संतिभत्तिकाउस्सग्गो कओ तम्सालोचेउं । पंचमहाकल्लाणसंपण्णाणं, अहमहापाडिहेरसहियाणं, चउतीसातिसयविसेससंजुत्ताणं, बत्तीसदेवेंदमणिमउडमस्थयमहियाणं, बलदेववासुदेवचकहररिसिमुणिजदिअणमारोवगूढाणं, थुइसयाहस्सणिलयाणं, उसहाइवीरसच्छिममंगलमहापुरिसाणं णिचकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरण, जिणगुणसंपत्ति होउ मज्झं।
चैत्यमक्तिः ।
.. श्रीवर्धमानस्वामिनं प्रत्यक्षीकृत्य गौतमस्वामी जयतीत्यादिस्तुतिमाहजयति भगवान् हेमाम्भोजप्रचारविजृम्भिता
वमरमुकुटच्छायोद्गीर्णप्रभापरिचुम्बितौ । कलुषहृदया मानोभ्रान्ताः परस्परवैरिणो
विगतकलुषाः पादौ यस्य प्रपद्य विशश्वसुः ॥१॥ टीका-जयति सर्वोत्कर्षण वर्तते । कोसौ ? भगवान् इंद्राद्रीनां पूज्यः केवलज्ञानसंपन्नो वा। कथंभूतोऽसौ ? यस्य पादौ प्रपद्य प्राप्य । विशश्वसुः विश्वासं गताः । के ते ? परस्परबैरिणः अहिनकुलादयः । कथंभूताः ? कलुषहृदयाः क्रूरमनसः । मानोद्धान्ताः मानेनाहंकारेण स्तब्धत्वेन
१-शान्त्यष्टकशान्तिभक्त्योः टीकाद्वयं प्रभाचन्द्राचार्यविरचितमेव, तच्च तत्क्रियाकलापस्य तृतीयाध्यायात् निष्कासितम् ।
For Private And Personal Use Only