SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७४ क्रिया-कलापे NNNNNNNNNN अंचलिकाइच्छामि भंते संतिभत्तिकाउस्सग्गो कओ तम्सालोचेउं । पंचमहाकल्लाणसंपण्णाणं, अहमहापाडिहेरसहियाणं, चउतीसातिसयविसेससंजुत्ताणं, बत्तीसदेवेंदमणिमउडमस्थयमहियाणं, बलदेववासुदेवचकहररिसिमुणिजदिअणमारोवगूढाणं, थुइसयाहस्सणिलयाणं, उसहाइवीरसच्छिममंगलमहापुरिसाणं णिचकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरण, जिणगुणसंपत्ति होउ मज्झं। चैत्यमक्तिः । .. श्रीवर्धमानस्वामिनं प्रत्यक्षीकृत्य गौतमस्वामी जयतीत्यादिस्तुतिमाहजयति भगवान् हेमाम्भोजप्रचारविजृम्भिता वमरमुकुटच्छायोद्गीर्णप्रभापरिचुम्बितौ । कलुषहृदया मानोभ्रान्ताः परस्परवैरिणो विगतकलुषाः पादौ यस्य प्रपद्य विशश्वसुः ॥१॥ टीका-जयति सर्वोत्कर्षण वर्तते । कोसौ ? भगवान् इंद्राद्रीनां पूज्यः केवलज्ञानसंपन्नो वा। कथंभूतोऽसौ ? यस्य पादौ प्रपद्य प्राप्य । विशश्वसुः विश्वासं गताः । के ते ? परस्परबैरिणः अहिनकुलादयः । कथंभूताः ? कलुषहृदयाः क्रूरमनसः । मानोद्धान्ताः मानेनाहंकारेण स्तब्धत्वेन १-शान्त्यष्टकशान्तिभक्त्योः टीकाद्वयं प्रभाचन्द्राचार्यविरचितमेव, तच्च तत्क्रियाकलापस्य तृतीयाध्यायात् निष्कासितम् । For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy