SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रिया-कलापे यः सर्वाणि चराचराणि विधिवद्व्याणि तेषां गुणान् पर्यायानपि भूतभाविभवतः सर्वन् सदा सर्वदा। . जानीते युगपत्प्रतिक्षणमतः सर्वज्ञ इत्युच्यते सर्वज्ञाय जिनेश्वराय महते वीराय तस्मै नमः ॥ १ ॥ वीरः सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संश्रिता वीरेणाभिहतः स्वकर्मनिचयो वीराय भक्त्या नमः। वीरातीर्थमिदं प्रवृत्तमतुलं वीरस्य वीरं तपो वीरे श्री-धुति कान्ति-कीर्ति-धृतयो हे वीर ! भद्रं त्वयि ॥२॥ ये वीरमादौ प्रणमन्ति नित्यं । ध्यानस्थिताः संयमयोगयुक्ताः। ते वीतशोका हि भवन्ति लोके संसारदुर्ग विषमं तरन्ति ॥३॥ व्रतसमुदयमूलः संयमस्कन्धबन्धो यमनियमपयोभिर्वर्धितः शीलशाखः। समितिकलिकमारो गुप्तिगुप्तप्रवालो गुणकुसुमसुगन्धिः सत्तपश्चित्रपत्रः ॥४॥ शिवसुखफलदायी योदयाछाययोधः शुभजनपथिकानां खेदनोदे समर्थः । दुरितरविजतापं प्रापयन्नन्तभावं स भवविभवहान्यै नोऽस्तु चारित्रवृक्षः॥५॥ चारित्रं सर्वजिनेश्वरितं प्रोक्तं च सर्वशिष्येभ्यः । 'प्रणमामि पंचभेदं पंचमचारित्रलाभाय ॥ ६ ॥ धर्मः सर्वसुखाकरो हितकरो धर्म बुधाश्चिन्वते, धर्मेणैव समाप्यते शिवसुख धर्माय तस्मै नमः । For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy