________________
Shri Mahavir Jain Aradhana Kendra
हेठ
www.kobatirth.org
क्रिया-कलापे---
Acharya Shri Kailassagarsuri Gyanmandir
करेमि भंते ! सामायियं सव्वसावज्जनोगं पञ्चक्खामि, जावज्जीवं तिविहेण मणसा वचसा कारण ण करेमि ण कारेमि कीरंतं ण समणुमणामि, तस्स भंते! अचारं पच्चक्खामि जिंदामि गरहामि अप्पाणं जाव अरहंताणं भयवंताणं पज्जुवासं करेमि ताव कालं पावकम्मं दुच्चरियं वोस्सरामि ।
( सप्तविंशत्युच्छ्रवासेषु ९ जाप्यं )
( यथोक्तपरिकर्मानन्तरं श्राचार्यः “थोरसामि” इत्यादि दण्डक गणधरवलयं च पठित्वा प्रतिक्रमणदंडकान् पठेत् । शिष्यसधर्माणस्तु तावत्कालं कायोत्सर्गेण तिष्ठन्तः प्रतिक्रमणदंडकान् शृणुयुः ) थोस्सामि हूं जिणवरे तित्थमरे केवली अणंतजिणे । रपवरलोय महिए वियरयमले महप्पण्णे ॥ १ ॥ लोयसुज्जोययरे धम्मं तित्थंकरे जिणे वदे | अरहंते कित्तिस्से चोवीसं चेव केवलिणो ॥ २ ॥ उसहमजियं च वंदे संभवममिणंदणं च सुमहं च । पउमप्पहं सुपासं जिंण च चंदप्पहं वंदे ॥ ३ ॥ सुविहिं च पुप्फयंतं सीयलसेयं च वासुपुज्जं च । विमलमर्णतं भयवं धम्मं संतिं च वंदामि ॥ ४ ॥ कुंथुं च जिणवरिंदं अरं च मल्लिं च सुव्वयं च णमिं । वंदामि रिड्ढणेमिं तह पासं वड्ढमाणं च ।। ५॥ एवं मए अभिथुआ वियरयमला पहीणजरमरणा । चोवीस पि जिणवरा तित्थयरा मे पसीवंतु ॥ ६ ॥ कित्तिय दिय महिया एदे लोगोत्तमा जिणा सिद्धा । आरोग्गणाणलाई दिंतु समाहिं च मे बोहिं ॥ ७ ॥ चंदेहिं णिम्मलयरा आइचेहिं अहियपयासंता । सायरमिव गंभीरा सिद्धा सिद्धिं मम दिसंतु ॥ ८ ॥
For Private And Personal Use Only