SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकाशखण्डन d युगान्तकाप्रति युनोरेकलरस्मिन् गतवति येन ध्वस्तमनोभवेन ये रसस्यानिनो भावा येर्षा ज्ञानाचमत्कारो योग आद्यतृतीयाभ्यां योऽसकृत् परगोत्राणां रइकेलिहिअनिवसन रक्ताशोक कृशोदरी रक्ताम्यनेत्रता रोद्रे रतिर्देवादिविषया रतिहासश्च शोकश्व रसभाव-तदाभास रसासार रसा सार राकाविभावरीमान्त राकासुधाकरमुखी राजन् विभान्ति भवत राजर्षिवंशसूनोमें राममन्मथशरेण ताडिता रामरावणयोयुद्ध रामोऽसौ भुवनेषु विक्रम रूपामृतस्य वापिकापि रौद्रशक्त्या तु जनितं लमं रागावृत्ताश्या लतामूले लीनो हरिण लहिऊण तुजम बाहु लावण्यं तदसौ कान्ति लावण्याकसि राजनि लास्य कमलवनाना लिखनास्ते भूमि बहिरव० लिम्पतीव तमोऽशानि वक्तृबोल्यकाकूनों वक्तृवाच्यप्रबन्धानी वस्त्रस्यन्दिखेदविन्दु वक्त्राम्भोजे सरस्वत्यधिक वश्यमाणोक्तविषयः बदन बरवर्णिन्या यद वद जितः स शत्रु वर्ग साम्यमनुप्रासः ५.४ | वस्तु वाइलङ्कतिति १९ | वनवैडूर्यचरणः ५५ | वंशो वेणौ कुले छर्गे ६३ | वागर्थाविव संपृक्ती ३३ | वाच्यमेदेन भिन्न! यद् ६९ | विद्वन् मानसहंस रि० | विधीयते यद् बलवत् विना प्रसिद्धमाधार | विना रजन्या कश्चन्द्रो विनिर्गतं मानदमात्मा विनोक्तिः सा विनाऽन्येन १६ विभावानुभावास्तत् १५ विभिनव गडा ७. विशेषः सोऽविरोधेऽपि ३७ ' विमोचनं दक्षिणमलनेन २३ विवक्षितं चान्यपर ३८ | विशेषणैर्यत्साकूः २९. विशेषोक्तिरखण्डेषु ४४ विषय्यन्तः कृतेऽन्यस्मिन् ७८ वेप्रवना तुस्यरुचा २८ व्यत्यमेव गुणीभूत ७८ व्यभिचारिरसस्वामि २१ व्याजस्तुतिर्मुखे निन्दा ५२ व्यानमा दयितानने बीडा चपलता हर्ष | शक्तिमत्त्व वाचकवं | शक्तिनिपुणतालोक ८४ | शनिरशनिस तमुच्चे ८८ शब्दार्थचित्रं यत्पूर्व साच्दस्तु लाटानुप्रासो शिरीषादपि मृदगी १२ शिलीमुखोऽलि-बाणयोः ६९ | झून्यं वासगृहं विलोक्ष ९२ | शुमारहास्यकरुणा शृणु सखि तष वचनीयं ८४ | शैलेन्द्रप्रतिपाद्यमान ७१ श्रुतिमात्रेण शब्दानां ५७ | श्रुतेन बुद्धिर्व्यसनेन ७० । ३यामा श्यामलिमान ३
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy