SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ अस्मिन् ग्रन्थे विनिर्दिष्टानां सूत्र-श्लोक-पद्यांशादीनां वर्णानुक्रमेण सूचिः। भइपिहुलं जलकुंभ भएँ एहि कि पि कीए वि अकुण्ठोत्कण्ठया पूर्ण मगूलमपरस्या अधिनोऽननुसन्धान अचल एष बिभर्ति अजनमास्फालिसबकी अतन्द्रचन्द्रामरणा भताशि गुणीभूत अतिथि नाम काकुत्स्थात् अतिविततगगन अथ लक्ष्मणानुगत. भरटे दर्शनोत्कण्ठा अद्यापि स्तनशैल अधिकरतलतसं भनझमालगृहा भगारमप्रतिमं तदर्श अगयेनेव रानश्री समय बिने राज्यश्री अनिर्मिनगभीररवाद अनुरागवती सन्ध्या अनुस्खागाभसंलक्ष्म अनौचित्याद् माते नान्यत अन्यदेव हि लावण्यं अन्यत्र बजतीति का अन्यसतर्वतः कार्य अपदस्थपदसमास अपसारय घनसारे अपार काव्यसंसारे अपास्य च्युतसंस्कार अविन्दुसुन्दरी नियं अभिनवनलिनी किशलय भK कनकवर्णाभ १२ | अमृतममृतं कः सम्वेहो ८४ अम्बाकरावलम्बा ३० अयं पद्मासनाचीन २९ अयं स रशनोत्कर्षी ५८ अरे रामाहस्ताभरण ७२ अर्चनेन सब दिव्य ७९ अर्थशक्त्युद्भवेऽप्यों २६ अर्थित्वे प्रकटीतेऽपि ५ अर्थे सवभिन्नानां १०. अर्थोऽपि व्याकस्तत्र ४५ अर्थाऽपुष्टः कष्टो ७८ | अलङ्कारोऽय वस्त्वेव ३१ अलमति चपलत्वात् ४१ | अलं स्थित्वा श्मशानेऽस्मिन् ३९ / अलसवलितः प्रेमादा ३४,३७ अलससिरमणी धुत्ताण अवन्ध्यकोपस्य विहन्तु अवितततमोऽम्धकूप ८८ अविरल कमलविकास: ८८ | अविवक्षितबाच्यो ७४ | अविश्रान्तिजुषामात्म. २४ अस्त्युत्तरस्या दिशि देवतात्मा. | शस्त्रज्वालावलीढ अस्या नुखस्य लीला अस्याः सर्गविधौ प्रजापति ९६ अहो केनेदशी शुद्धिः ३८ अहो विशालं भूपाल ६३ आकुश्मय पाणिमशचिं १ आक्षेप उपमानस्य ३७ आज्ञा शक्रशिखामणि ७३ आते सीमन्तरले ८६ आदित्योऽयं दिवा सूतः २५'आलानं जयकरिणः ७७IA
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy