SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ दशम उल्लास मानमस्या निराकर्तुं पादयोमें पतिष्यतः । उपकाराय दिष्ट्येदमुदीणे धनगर्जितम् ।। समं समतया योगो यदि संभावितः क्वचित् ॥ (का. १२५, उ०) , भयमनयोयोगः उचितः इत्यध्यवसानं चेत् तदा समनामालकारः । इदं सद्योगे असद्योगे [च] । क्रमेणोदाहरणानि त्वमेव सौन्दर्येत्यादि । द्वितीयं यथा सुमहद्विचित्रमेतत् समुचितरचने विधिश्चतुरः। आस्वाद्यं निम्बफलं तस्य यदावादकः काकः ॥ ["चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रम्' इत्यादि ।] पुनः पुनरुक्तिः संभ्रमातिशयाची पातन्महशिन सर्वोकृषं पारमेश्वर चित्रकर्म संसाराख्यं विचित्रं वर्तते । यथायोग्यमत्र सम्बधो दुर्लभः । प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः । 'सर्व रत्नमुपद्रवेण सहितम् ।' 'देहिनां सदृशा योगा दुर्लभा जगतीतले ।' इत्याधुक्तत्वादित्यर्थः । एवं सति विधाता क्वचिद् दैवादुचितरचना संविधाता जाता। इदं चित्रम्, चित्रमत्यद्भुतमित्यर्थः । बत बत महान् संतोषः । वतामन्त्रणसंतोषखेदानुकोशविस्मये । यत् निम्बाना पिचुमन्दानां आखादनीया परिणतफलामा स्फीतिः । यचैतस्याः कवलनं मासः तस्य कला शिक्षा तत्र कोविदः कुशलः काकलोको विधात्रा सृष्टः इत्यर्थः । कचिद् यदतिवैधान्न योगो घटनामियात् । कर्तुः क्रियाफलं नैवानर्थश्च विषयो द्विधा ॥ (का० १२६) द्वयोरत्यन्तविलक्षणतया यदनुपपद्यमानतयैव योगः प्रतीयते । यच्च किञ्चिदारभमाणः का क्रियायाः प्रणाशात् न केवलमभीष्टं तत्फलं लभते यावदप्रार्थितमनर्थमासादयति । स द्विरूपो विषमः । करेणोदा... शिरीपादपि मृदङ्गी केयमायतलोचना । अये(य) क्व च कुकूलाग्निकर्कशो मदनानि(न)लः ॥ सिंहिकासुतसंत्रस्तः शशः शीतांशुमाश्रितः । जनसे साश्रयं तत्र तमन्यः सिंहिकासुतः ॥ इयं शिरीषपुष्पादपि कोमलाही दीर्घनेत्रा क कुत्र ! अयं च मदनानल; कामामिः [१०५६,२] क ? कीदृशः ? कुकूलामिः करीषामिः तद्वत्कशस्तीक्ष्ण इत्यर्थः । द्वितीयमुदा+ मु. पु. एकरपञ्चमीरपाठाम लभ्यते धचिन् यदतिधैधान श्लेषो घटनामियात् । कर्तुः क्रियाफलावासि वानर्थश्च यद् भवेत् ॥
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy