SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ कृदन्त: ३४७ खश्चः कश्च ।।७०८॥ बचे: परस्य निष्ठातकारस्य नकारो भवति कश्चान्तादेशः। तृश्शू छेदने । सम्प्रसारणं । वृक्णः वृक्णवान्। क्षैशषिपचां मकवाः ॥७०९॥ एभ्यो निष्ठातकारस्य यथासंख्य मकवा भवन्ति । झै जै बै क्षये । क्षाम: क्षामवान् । शुष्क: । पक्कः । वनतितनोत्यादिप्रतिषिद्धेटां धुटि पञ्चमोऽच्चान्तः ।।७१०।।* बनतेस्तनोत्यादेः प्रतिषिद्धेटश पञ्चमस्य लोपो भवति धुट्यगुणे पञ्चमे च । आकारस्य अद् भवति । वन षण संभक्तौ । वत: 1 तत: । हत: । यत: । रत: 1 नत: । गत: । गतवान् । जपिवमिभ्यामिड् वा ॥७११॥ जपिवमिभ्यामिड् वा भवति निष्ठायां । जप विमानसे च । जप्त; जप्तवान् । जपित; जपितवान् । वान्तः । वान्तवान् वमित: वनितवान् । व्याभ्यां श्वसः ।।७१२॥ व्याभ्यां परस्य श्वस इड् वा भवति निष्ठायां । विश्वस्त: । विश्वसित: । विश्वस्तवान् विश्वसितवान् । आश्वस्त: आश्वस्तवान् । आश्वसित: आश्वसितवान् । भावादिकर्मणोर्वा ।।७१३॥ __ आदनुबन्धाद्धातो व आदिक्रियायाश्च इड् वा भवति निष्ठायां । व्रश्च् धातु से परे निष्ठा के तकार को नकार होता है और अन्त को ककार आदेश होता है ॥७०८॥ वधू-छेदना संप्रसारण हुआ है 'संयोगादेलोप:' से शकार का लोप होकर वृक्ण: वृक्णवान् । ? शुष और पच् से परे निष्ठा के तकार को क्रम से म, क और व आदेश होता है ॥७०९ ॥ ई जै पै—क्षय होना । क्षामः क्षामवान् । शुष्कः पक्वः 'चवर्गस्य किरसवणे' सूत्र से चवर्ग को कवर्ग हुआ है। वन तनु आदि से और इट् निषिद्ध धातु से धुट् अगुण और पंचम अक्षर प्रत्यय के आने पर पंचम अक्षर का लोप हो जाता है और आकार को अत् होता है ॥७१० ॥ वन षण-संभक्ति । वन् के नकार का लोप होकर वतः, तन् से ततः, हन से हतः यम् रम् नम् गम् से यत: रत: नत: गत: गतवान् बना। जप और वम् से परे निष्ठा के आने पर विकल्प से इट् होता है ॥७११ ॥ जप—मन में जपना, जप्त; जपित:, वम् वान्त: वमितः । वि आ से परे श्वस् धातु से निष्ठा के आने पर विकल्प से इट् होता है ॥७१२ ॥ विश्वस्त; विश्वसितः । आश्वस्त: आश्वसित: इत्यादि। आकारानुबंध धातु से निष्ठा के आने पर भाव और आदि क्रिया में विकल्प से इट् होता है ७१३॥
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy