SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३२९ कृदन्तः पुरोऽग्रतोऽग्रेषु सर्तेः ॥ ६०५ ॥ एषूपदेषु सर्वेष्टो भवति । पुरः सरः । अग्रतः सरः अग्रेसर: 1 पूर्वे कर्त्तरि ॥ ६०६ ॥ ॥ ६०७ ।। पूर्वशब्दे कर्त्तर्युपपदे सर्तेष्टो भवति । पूर्वसरः पूर्वसरी 1 कृञो हेतुताच्छील्यानुलोम्येष्वशब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु अशब्दादिषु कर्मसूपपदेषु हेतौ ताच्छील्ये आनुलोम्ये कृञष्टो भवति । हेतौ यशस्करी विद्यः । ताच्छील्ये श्राद्धकरः । आनुलोम्ये वचनकरः । अशब्दादिष्विति किं । शब्दकारः । श्लोककारः कलहकारः । गाथाकारः । वैरकारः । चाटुकारः । सूत्रकारः । मन्त्रकारः । पदकारः । तद्यदाद्यन्तानन्तकःरबहुबाह्लहर्दिवाविभागिशालमा भाचित्रकर्तृनान्दीकिलिपिलिबिबलिभक्ति क्षेत्रजंघा धनुररुः संख्यासु च ||६०८ || तदादिषु कर्मसूपपदेषु कृञष्टो भवति । तत्करोतीति तत्करः तस्करः । रूढित्वात्तस्य सकारः । यत्करः 1 आदिकरः । अन्तकरः । अनन्तकरः । कारकरः । बहुकरः । बाहुकरः । अहस्करः । दिवाकरः । विभाकर: । निशाकरः । प्रभाकरः । भास्करः । चित्रकरः । कर्तृकरः । नान्दीकरः । किं करोतीति किकरः । लिपिकरः । लिबिकर: । बलिकरः । भक्तिकरः । क्षेत्रकरः जंघाकरः । धनुःकरः । अरुःकर: एककर: । द्विकरः । इत्यादि । चकारात् रजनीकरः । भूतौ कर्मशब्दे ॥ ६०९ ॥ कर्मशब्दे उपपदे कृञष्टो भवति भृतावथ । कर्मकरो भृत्यः । पुरः अग्रतः और अग्र उपपद में होने पर 'सृ' से 'ट' प्रत्यय होता है ॥ ६०५ ॥ पुरः सरति इति पुरः सरः । अग्रतः सरति अग्रतः सरः । अग्रे सरति इति अग्रेसरः । पूर्व शब्दकर्ता से उपपद में होने पर सृ से 'ट' प्रत्यय होता है ||६०६ ॥ पूर्व सरति इति पूर्वसरः पूर्वसरी । शब्द, श्लोक, कलह, गाथा, वैर, चाटु सूत्र, मंत्र इनको छोड़कर अन्य कर्म के उपपद में रहने पर 'कृ' धातु से हेतु तत्स्वभाव और अनुलोम अर्थ में 'ट' प्रत्यय होता है ॥ ६०७ ॥ हेतु अर्थ में- यशः करोति इति = यशस्करी - विद्या । तत्शील अर्थ में श्राद्धं करोतीति — श्राद्धकरः । अनुलोम अर्थ में - वचनं करोति — वचनकरः । शब्द श्लोक आदि को छोड़कर ऐसा क्यों कहा ? शब्दं करोति इति-- शब्दकारः श्लोककारः इनमें अण् प्रत्यय हुआ है। तदादि उपपद में एवं आदि, अंत, अनंत, कार, बहु, बाहु, अहर दिवा विभा, निशा, प्रभा, भास, चित्र, कर्तृ, नान्दी, किं, लिपि, लिंब, बलि, भक्ति, क्षेत्र, जंघा, धनुष्, अरुष और संख्यावाची शब्दों के उपपद में रहने पर 'कृ' धातु से 'ट' प्रत्यय होता है ||६०८ ॥ तत्करोतीत्ति = तत्कर: 'रूढित्वात् तस्य सकार: । ' नियम से त को 'स' होकर तस्करः बना । यत्करः आदिकरः इत्यादि । चकार से रजनीकर आदि भी लेना चाहिये । कर्म शब्द उपपद में होने पर भृत्य अर्थ में 'कृ से ट' प्रत्यय होता है ॥ ६०९ ॥ कर्म करोति इति — कर्मकरः भृत्यः ।
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy