SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनान्ता: पुल्लिङ्गाः १०३ कि कः ॥३०४॥ किशब्द: को भवति विभक्तो परत: । कः । की। के। कं। कौ। कान् । केन । काभ्यां । कैः। इत्यादि । इदम् शब्दस्य तु भेदः । इदमियमयं पुंसि ।।३०५॥ इदम् शब्दस्य इयं भवति स्त्रियामयं पुंसि इदं च नपुंसके सौ परे । अयम् । अन्यत्र त्यदाद्यत्वम् । दोऽद्वेर्मः ।।३०६ ॥ त्यदादीनां दकारस्य मो भवति अद्वेर्विभक्तौ । इमौ । इमे । इमं । इमौ । इमान्। टौसोरनः ॥३०७ ।।। अग्वर्जितस्य इदंशब्दस्य अनादेशो भवति शैसोः परत: । अनेन । अष्टो अष्टौ कम् कस्य कस्मै अष्टाभ्यः अष्ट अष्टभ्यः अष्टानाम् अष्ट अष्टानाम अष्टाभिः अष्टासु अष्टभिः अष्टसु अष्टाभ्यः HEM इस प्रकार से नकारांत शब्द हुए। प फ ब और भकारांत शब्द अप्रसिद्ध हैं। अन्न मकारांत पुल्लिंग किम् शब्द है। किम् + सि पुल्लिंग में विभक्तियों के आने पर किम् को 'क' आदेश होता है ॥३०४ ॥ अब 'क' शब्द से सारी विभक्तियाँ आने पर सर्वनाम के समान रूप चलेंगे। यथा कस्मात् काभ्याम् केभ्यः कान् कयोः केषाम् केन काभ्याम् कस्मिन् कयोः काभ्याम् केभ्यः इदम शब्द में कुछ भेद है। इदम् शब्द को पुल्लिंग में 'अयं' स्त्रीलिंग में 'इयम्' और नपुंसक लिंग में 'इदम्' आदेश होता है ॥३०५॥ अत: इदग + सि.सि का लोप होकर इदम् को 'अयम्' आदेश हुआ । 'अयम्' बना । इदम् + औ “त्यदादीनाम् विभक्ती” से अकारांत होकर 'इद' बना। इद + औं। द्वि शब्द को छोड़कर विक्तियों के आने पर त्यदादि गण के दकार को मकार होता है ॥३०६ ॥ इम+ औ = इमो, इम+ जस् "ज: सर्व इ." से इ होकर इम + इ = इमे इत्यादि । इदम + टा। टा और ओस् के आने पर अग् वर्जित इदम् शब्द को अन आदेश हो जाता है ॥३०७ ॥ पुनः ‘इन टा' इस १३८वे सूत्र से टा को 'इन' आदेश होकर अन+इन = अनेन । इदम् + याम।
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy