SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ -४८७] १२. धर्मानुप्रेक्षा सर्वतोमुखः । विश्वव्यापी विभुर्भर्ता विश्वमतिमहेश्वरः ॥ लोकपूरणमाखाद्य करोति भ्यानवीर्यतः । आयुःनमानि कर्माणि भक्तिमानीय तत्क्षणे। ततः क्रमेण तेनैव स पश्चाद्विनिवर्तते । लोकपरणतः श्रीमाश्वतीि समयः पनः । काययोगे स्थितिं कृत्वा बादरेऽचिन्त्यष्टितः । सूभीकरोति वाक्वित्तयोमबुम्म स वादरम् ॥ काययोग ततस्त्यक्तवा स्थितिमासाथ तहये । स लक्ष्मीकुरते पश्चात्याययोग व वादरम् ॥ काययोगे ततः सूक्ष्मे पुनः कृत्वा स्थिति क्षणात् । योगदयं निकाति सद्यो वाक्चित्तसंज्ञकम् ।। सुक्ष्मनियं ततो ध्यान स साक्षाशातुर्महति । सूक्ष्मैककाययोगस्थस्तृतीयं यदि पठ्यते ॥' इति ॥ ४८६ ॥ अथ चतुर्थशुक्ल यानं निरूपयति जोग-विणासं किच्चा कम्म-चउकस्स खवण-करणटुं । जं झायदि 'अजोगि-जिणो जिकिरियं तं चउत्थं च ॥४८७॥' [छाया-योगविनाशं कृत्वा कर्मचतुष्कस्य क्षपणकरणार्थम् । यह ध्यायति अयोगिजिनः निष्क्रिर्य व तत ऋतुर्थ च ॥] सत् चतुर्य निष्कियं ज्युपरतकियानिवृत्त्याख्यं शुकध्यान समुच्छिन्ननियाभ्यानमपराभिधानं भवेत् । तत् किम् । यत् ध्यायति स्मरति । कः । अयोगिजिनः योगातिकान्तः चतुर्दशगुणस्थानधर्ती अयोगिकेवलिमटारकः पचलप्वक्षरस्थितिकः । कि कृत्वा ध्यायति । योगविनाशं कृत्वा योगानाम् औदारिककाम्बयोगादिसमस्तयोगानां विनातः स्वराः तं विधान विनष्टकर्मानव इत्यर्थः । किमर्थम् । जयस्य कोण वेद अनाया गया चतरयमा भाणकरणार्थ क्षयकरणनिमित्तम् । चतुर्थशुक्लध्यानस्थायोगी स्वामी । यद्यन्त्र मानसो व्यापारो नास्ति तथाप्नुपचारक्रियया ध्यानमित्युपर्यते । पूर्वनिमपेक्ष्य घृतघटवत्, यथा घटः पूर्द घृतेन भृतः पश्चात् रिक्तः कृतः वृतघट आनीयतामित्युच्यते तथा पूर्न मानसव्यापारयात पंवेदयति । तथा शामागंथे। अबोगी व्यक्तयोगत्यात् केवलोऽत्यन्तनिर्धतः । साधितात्मस्वभावश्च परमेष्टी परं प्रभुः द्वासमसिपिलीयन्ते कर्मप्रकृतयो दुतम्। उपान्से देवदेवस्य मुक्तिीप्रतिबन्धाः तस्मिभेव क्षणे सक्षादाविर्भवति निर्मलम् । समुच्छिन्नक्रिय ध्यानमयोगिपरमे मनः धिल्यं वीतरागस्य पुनन्ति अयोदश । चरगे रामये सद्यः पर्यन्ते जिनकी चेष्टा अचिन्त्य है ऐसे वे केवली भगवान् तव बादर काययोगमें स्थित होकर वादर वचनयोग और बादर मनोयोग को सूक्ष्म करते हैं । पुनः काययोग को छोड़कर यधनयोग और मनोयोगमें स्थित होकर बादर काययोगको सूक्ष्म करते हैं |! उसके बाद सूक्ष्म काययोगमें स्थित होकर तरक्षण ही वचनयोग और मनोयोगका निग्रह करते हैं। उसके बाद सूक्ष्म काययोगमें स्थित हुए केवली भगवान् सूक्ष्मक्रिय नामक तीसरे शुक्लध्यानको ध्यानेके योग्य होते हैं । इस प्रकार तीसरे शुक्ल ध्यानका वर्णन समाप्त हुआ (! ४८६ ।। आगे चौथे शुक्लथ्यानका निरूपण करते हैं । अर्थ-योगका अभाव करके अयोगकेवली भगवान' चार अधातिकौंको नष्ट करनेके लिये जो ध्यान करते हैं वह चौथा म्युपरतक्रियानिवृत्ति नामका शुक्ल ध्यान है | भावार्थ-चौदहवें गुणस्थानमें समस्त योगोंका अभाव हो जाता है । इसीसे उसे अयोगकेवली कहते हैं । अयोगकेवली गुणस्थानमें चौथा शुक्ल ध्यान होता है । यद्यपि ध्यानका लक्षण मानसिक व्यापारकी चंचलताको रोकना है और केवलीके मानसिक व्यापार नहीं होता, तथापि ध्यानका कार्य 'कर्मो की निर्जरा' के होनेसे उपचारसे ध्यान माना जाता है। चौथे शुक्लध्यानका वर्णन करते हुए ज्ञानार्णवमें भी कहा है. 'योगका अभाव हो जानेसे चौदहवे गुणस्थानवर्ती अयोगी कहलाते हैं, वे परमेष्ठी और उत्कृष्ट प्रभु होते हैं। उन देवाधिदेवके चौदहवें गुणस्थानके उपान्त्य समयमें मोक्षलक्ष्मीकी प्राप्तिमें रुकावट डालनेवाली बहन्तर कर्म प्रकृतियाँ तुरन्त ही नष्ट हो जाती हैं। १ ग अयोगि, म अजोश । २ तं निकिरियां च उरथ: ३ व शुमाझागं । एमो श्त्यादि । कार्तिके- ४९
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy