SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ३५४ स्वामिकार्त्तिकेयानुप्रेक्षा [ गा० ४६८ [ छाया - जलमललितगात्रः दुःसहव्याधिषु निःप्रतीकारः । मुखभोवनादिविरतः भोजनशष्यादिनिरपेक्षः ॥ स्वस्वरूपचिन्तनरतः दुर्जनसज्जनानां यः खलु मध्यस्थः । देहे अपि निर्ममत्वः कायोत्सर्गः तपः तस्य ॥ ] तस्य तपस्विनः मुमुक्षोः कायोत्सर्गः व्युत्सर्गः व्युत्सर्गाभिधानं तपः तपोविधानम् । कार्यं शरीरम् उत्सृजति ममत्वादिपरिणामेन त्यजतीति कायोत्सर्गः तपो भवेन् व्युत्सर्गाभिधानं तपोविधानं स्यात् । हु इति स्फुटम् । यो मुमुक्षुः देहेऽपि शरीरेऽपि, अपिशब्दात् क्षेत्रवास्तु धनधान्यद्विपदचतुष्पदशयनासन कुप्यभाण्डेषु दशविधेषु बाह्यपरिग्रहेषु निर्ममत्वः ममतारहितः । दशप्रकारो बाह्यपरिग्रहः, तस्य त्यागो बाह्य व्युत्सर्गः देहस्य परित्यागश्च । आभ्यन्तरोपधिभ्युत्सर्गः । तथा 'मिच्छत वेदरामा त हस्सादिया यछोसा । चचारि तह कसाया चोइस अनंतरा गंधा ॥ इति चतुर्दशाभ्यन्तरपरिग्रहाणां व्युत्सर्गः परित्यागः इति अभ्यन्तरम्युत्सर्गः । बाह्याभ्यन्तरोषध्योः इति व्युत्सर्गे द्विप्रकारः 1 पुनः कथंभूतः । दुर्जनस्वजनानां मध्यस्थः, दुर्जनाः धर्मपरामुखाः मिथ्यादृष्टयः उपसर्गकारियो वैरिणो वा, खजनाः सम्यग्दृष्ट्यादयः भातिकजना वा, द्वन्द्वः तेषां तेषु मध्यस्थः रागद्वेषरहितः उदासीनपरिणामः समताभावः । पुनरपि कीदृक्षः । स्वस्वरूपचिन्तनरतः, स्वस्यात्मनः स्वरूप केवलज्ञानदर्शन विदामन्दादिमयं तस्य चिन्तने ध्याने रतः तत्परः । पुनः कीदृक्षः । जलमललितगात्रः, सर्वाङ्गमन्मे जनः मुखनासिकादिभवो मलः ताभ्या जमलाभ्या लिप्तं गात्रं यस्य स तथोक्तः । पुनः कीदृक्षः । दुस्सहव्याधिषु निःप्रतीकारः, दुर्निवाररोगेषु विद्यमानेषु अतिदुःखपीडा वेदना कारि कुटंदर भगंदर जलोदरकुष्टक्षय ज्वरादिरोगसंभवेषु सत्सु औषधोपचारभोजनाच्छादनादिप्रतिकाररहितः । पुनः कीदृक्षः । मुखत्रोवनादिबेरतः, मुखधोवनं वदन प्रधालनम् आदिशब्दात शरीरप्रक्षालनं रागेण इखपादप्रक्षालनं दन्तधावनं नख केशादिसंस्कार करणं च तेभ्यः विरतः विरक्तः 1 पुनरपि कीदृक्षः । भोजनशय्यादिनिरपेक्षः, भोजनम् अशनपानवायावायले त्यादिकम् शय्या शयनस्थानम् पत्यक् मञ्चकादिकम् आदिशब्दात् आसननिवासपुस्तक कमण्डलुपिच्छिकादयो गृन्ते तेषु तेषां वा निर्मता अपेक्षा वाया हा यस्य स निरपेक्षः निःस्पृहः निरीहः ॥ ४६७-६८ ॥ - हो जाने पर भी उसका इलाज नहीं करता हो, मुख धोना आदि शरीर के संस्कारसे उदासीन हो, और भोजन शय्या आदिकी अपेक्षा नहीं करता हो, तथा अपने स्वरूपके चिन्तनमें ही लीन रहता हो, दुर्जन और सबनमें मध्यस्थ हो, और शरीर से भी ममत्व न करता हो, उस मुनिके व्युत्सर्ग अर्थात कायोत्सर्ग नामका तय होता है । भावार्थ - काय अर्थात् शरीरके उत्सर्ग अर्थात् ममल त्यागको कायोत्सर्ग कहते हैं । शरीरमें पसीना आने पर उसके निमित्तसे जो धूल बगैरह शरीर से चिपक जाती है उसे जल कहते हैं, और मुँह नाक वगैरह को मल कहते हैं । कायोत्सर्ग तपका धारी मुनि अपने शरीरकी परवाह नहीं करता, इस लिये उसका शरीर मैला कुचैला रहता है, वह रागके वशीभूत होकर मुँह हाथ पैर वगैरह भी नहीं धोता और न केशोंका संस्कार करता है । अत्यन्त कष्ट देनेवाले भगन्दर, जलोदर, कुष्ट, क्षय आदि भयानक रोगोंके होजाने पर भी उनके उपचारकी इच्छा भी नहीं करता । खान पान और शयन आसनसे भी निरपेक्ष रहता है । न मित्रोंसे राग करता है और न अपने शत्रुओंसे द्वेष करता है, अर्थात् शत्रु और मित्रको समान मानता है । तथा आत्मस्वरूप के चिन्तनमें ही लगा रहता है । तत्त्वार्थसूत्र में इस व्युत्सर्गे लपके दो भेद बतलाये हैं- एक बाह्य परिग्रह का लाग और एक अभ्यन्तर परिग्रहका त्याग । खेत, मकान, धन, धान्य, सोना, चांदी, दासी, दास, और बरतन, इन दस प्रकारके बाह्य परिग्रहका त्याग तो साधु पहले ही कर चुकता है । अतः आहार वगैरहका ब्याग बाह्योपाधि त्याग है और मिथ्यात्य, तीन वेद, हास्य आदि छः नोकषाय और चार कषाय, इन चौदह अभ्यन्तर परिग्रहके व्यागको तथा कायसे ममत्रके त्यागको अभ्यन्तर परिग्रह त्याग कहते हैं । इस प्रकार बाह्य और अभ्यन्तर परिग्रहको त्यागना व्युत्सर्ग तप है। - ↓ i
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy