SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ -४५६ ] १२. धर्मानुप्रेक्षा સ निवयः प्रतीतः विश्वासः वेन सहितः युक्तः मुनिः श्रावको वा पुनरपि एकवारं दोषनिराकरणे कृते पुनः तं दोष कर्तुं न इच्छति, अपराधं श्रताविचारादिकं विधातुं न वाञ्छति इहते नैव । यद्यपि स्वयं शतन्त्रडं याति परीष है। उपसर्गः व्याधिभिः शरीरं शशधा खण्डतां याति तथापि तं दोषं कर्तुं न इच्छति ॥ ४५४ ॥ जो चिंतइ अध्याणं जाण सरुवं पुणो पुणो णाणी । धिकहा- विरत-चित्तो' पायच्छित्तं वरं तस्स ॥ ४५५ ॥ [ छाया-यः चिन्तयति आत्मानं ज्ञानस्वरूपं पुनः पुनः ज्ञानी विकथाविरचितः प्रायश्चित्तं वरं तस्य ॥ ] तस्य मुनेः श्रावकस्य वा प्रायश्चितं वरं श्रेष्ठं तपो भवति । तस्य कस्य । यः ज्ञानी मेदाभेदरनप्रयत्वज्ञानी मेदविज्ञानसंपन्नः चिन्तयति ध्यायति । क्रम् । कर्मतापत्नं पुनःपुनः वारंवारे मुहुर्मुहुः आत्मानं स्वपरमात्मानं शुद्धचिद्रूपम् । कीदृक्षम् । ज्ञानस्वरूपं शुद्धबोधमयं केवलज्ञानदर्शनमयम् । कीदृक् सन् । विकथा दिविशकमनाः विरूपकथाकथनं विक्रथा, स्त्रीभोजनराज" चोरादिकथाको मानम (यालोभ स्पर्शनादीन्द्रियनिवालेाः तेभ्यः विरक्तं निहतं मनः चित्तं यस्य स तथोक्तः एखदशनायाभ्यन्तरप्रमादरातः सार्धसतशित्सहस्रप्रमादविरतो वा आत्मनः परा उत्कृष्ट विशोधनाय यथा स्यादित्येवमर्थः । साक्षिका परसाक्षिका च विशुद्धिरुत्कृप्रेति मन्यते । प्रायः इत्युच्यते लोकक्षितं तस्य मनो भवेत्, चित्तशुद्धिकरं कर्म प्रायश्चित्तमिति । प्रायश्चित्तफलं भावप्रसादनम् अनवस्थाया अभावः शल्यपरिहरणं धर्मादिकं च वेदितव्यम् ॥ ४५५ ॥ अथ विनयतपो गाथाश्रयेण विशृणोति विणओ पंच पयारो दंसण-जाणे तहा चरिते य । आरस - भेयमि तवे उक्यारो बहु-विहो ओ ॥ ४५६ ॥ चा [ छाया - विनयः पञ्चप्रकारः दर्शन - ज्ञाने तथा चारित्रे च द्वादशमेदे तपसि उपचारः बहुविधः ज्ञेयः ॥ ] विनयः कषायेन्द्रियाणां विनयनं स्ववशीकरणं विनयः, अथवा रत्नत्रयस्य तद्वत रवयवतां मुनीनां च नीचैर्वृत्तिर्विनयः । स पचप्रकारः पञ्चभेदभिन्नः । क क दर्शने सम्यग्दर्शने सम्यक्त्वे तत्त्वार्थद्धाने शङ्काकाक्षरविश्विकित्साना वर्जनं परिहार: उपगूहन स्थिरीकरणवात्सल्यप्रभावनाः भक्त्यादयो गुणाः पचपरमेष्टिभक्त्यानुरागस्तेषामेव पूजा तेषामेव गुणानुवर्तनम् । तद्यथा । जवगूहादिन पुव्युत्ता तह भत्तिआदिआ य गुणा । संकादिवणं पिय दंसणविणओ समासेण इद में ऐसी शंका नहीं करनी चाहिये कि आचार्यने मुझे जो प्रायश्चित्त दिया है वह छोड़ा है या बहुत है । भले ही शरीर के खण्ड खण्ड होजायें फिर भी लगे हुए दोषका प्रायश्चित्त लेनेके पश्चात् जो उस दोषको नहीं करना चाहता उस हद निश्चयवाले साधुके प्रायश्चित्त नामक तप होता है || भाषार्थ जो साधु यह निश्चय कर लेता है कि परीग्रह, उपसर्ग, व्याधि वगैरह के द्वारा यदि मेरे शरीरके खण्ड खण्ड भी होजायें तो भी मैं किये हुए दोषको पुनः नहीं करूँगा, उसी साधुका प्रायश्चित्त तप सफल है। और जो प्रायश्चित्त लेने के पश्चात् पुनः उसी दोपको कर बैठता है उसका प्रायश्चित निष्फल है ।। ४५३-४ ॥ अर्थ - जो ज्ञानी मुनि ज्ञान स्वरूप आत्माका वारंवार चिन्तन करता है और विकथा आदि प्रमादोंसे जिसका मन विरक्त रहता है, उसीके उत्कृष्ट प्रायश्चित होता है । भावार्थ-पन्द्रह अथवा साढ़े सैंतीस हजार प्रमादोंसे रहित होकर जो मुनि अपने शुद्ध ज्ञानस्वरूप आत्माका ही सदा चिन्तन करता है उसीके वास्तविक प्रायश्चित्त तप होता है; क्योंकि ऐसा करने से सब दोषों से छुटकारा हो जाता है ॥ ४५५ ॥ आगे तीन गाथाओंसे विनय तपको कहते हैं । अर्थ-विनयके पाँच भेद हैं। दर्शनकी विनय, ज्ञानकी विनय, चारित्रकी विनय, बारह प्रकारके तपकी विनय, और उपचार विनय । उपचार विनयके बहुतसे प्रकार है ॥ १ ख स ग विकादिबिरत्तमणी ( म माणो १) । २ म तबो । लमसग विषयो । ४ म अगारो । कार्तिके० ४४
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy