SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ३२८ स्वामिकार्त्तिकेयानुप्रेक्षा [ गा० ४३९ द्वादशभेदं भणितं वक्ष्यमाणम् अनशनादिवादशप्रकार कथित जिनेरिति शेषः । द्वादशं ततफ निर्जरा हेतुकं निर्जरया एकादशमेदमिया कर्मक्षपणकारणम्, तस्य तपसः प्रकारा मेदाः एते अनशनादयः मध्यमानाः कथ्यमानाः मन्तय्या ज्ञातम्याः । भेदाभेदरत्नत्रयाविर्भावार्थमिच्छानिरोधस्तपः, वा यदा परद्रव्याभिलाषां परिहरति तदा तपः वा व्यकभावकर्मक्षयार्थ मार्गाविरोधेन साधुना, तप्यते इतेि तपः, वा शरीरेन्द्रियसंतापनार्थ शोषणार्थं साधुना सप्यते संतप्यते इति तपः, वा कर्मेन्धनं तप्यते दह्यते भस्मीक्रियते इति तपः । तथा निश्वयतपोविधानमुतं च । “परद्रव्येषु सर्वेषु यदिच्छा तनिवर्तनम्। तपः परममनातं तनिश्चयनयस्थितैः ॥" ४३८ || अथ तत्रानशननामतपोविधानं गाथाचतुष्केन व्याकरोतिसमणो अक्खाणं उववासी वाण्णदी' समासेर्ण । तम्हा भुजंता वि य जिदिदिया होति उववासा ॥ ४३९ ॥ [ छाया-उपशमनम् अक्षाणाम् उपवासः वर्णितः समासेन । तस्मात् भुञ्जमानाः अपि च जितेन्द्रियाः भवन्ति उपवासाः ॥ ] मुनीन्द्रः प्रत्यक्षज्ञानवेदिभिः अवधिमनः पर्यय केवलज्ञानिभिः तीर्थंकरगणधरदेवादिभिः वर्णितः व्याख्यातः । कः । उपहासः, उप-समीपे आत्मनः परमब्रह्मणः शुद्धबुद्वैकस्वरूपस्य वसतीत्युपवासः । अथवा स्पर्शरसगन्धयर्णशब्दलक्षणेषु पसु विषयेषु परिद्वतोत्सुक्यानि पञ्चापि इन्द्रियाणि उपेथ आगल तस्मिन् उपवासे वसन्तीत्युपवासः । अशनादिचतुर्वि धाहारस्य परित्यागो वा उपवासः । किमर्थमुपवासः कथितः । अक्षाणामुपशमने स्पर्शनरसनघायचक्षुः श्रोत्रेन्द्रियाणां तद्विषयाणा रागद्वेषयोव उपशमने उपशमनिमितं शान्त्यर्थं निमित्तात् कर्मणि खामी वाच्या । तस्मादिन्द्रियोपशमकारणात् भुजमानाः भोजनं कुर्वाणाः चतुर्विधाहारे जिमन्तः गृन्तः, अपिशब्दात् अभुञ्जमानाः जितेन्द्रियाः जितानि इन्द्रियाणि स्वे जितेन्द्रियाः निर्जितपचेन्द्रियमदाः इन्दियवशीकर्ता उपवासाः उपत्रासिनो नराः सदा प्रोषधवतिनो भवन्ति । ये जितेन्द्रियास्ते सोपवासिनो नरा भवन्तीत्यर्थः ॥ ४३५॥ बारह प्रकारके तपका व्याख्यान करते हैं । अर्थ - कर्मोकी निर्जराका कारण तप संक्षेपसे बारह प्रकारका कहा है । उसके भेद आगे कहेंगे। उन्हें जानना चाहिये || भावार्थ - ख्याति, लाभ, पूजा वगैरह की भावनाको व्यागकर मुनीश्वरों द्वारा कर्मोंके क्षयके लिये जो तपा जाता है उसे तप कहते हैं । अथवा रक्षत्रयकी प्राप्तिके लिये इच्छाको रोकनेका नाम तप है । अथवा परद्रव्यकी अभिलाषाको दूर करनेका नाम तप है । अथवा शरीर और इन्द्रियोंका दमन करनेके लिये साधुके द्वारा जो तपा जाता है वह तप है । अथवा जिसके द्वारा कर्म रूपी ईंधनको जलाकर भस्म किया जाता है वह तप है । कहा भी है- 'समस्त परद्रव्योंकी इच्छाको रोकनाही निश्चयसे उत्कृष्ट तप कहा है ॥' संक्षेपसे उस तपके बारह भेद कहे हैं। अनशन, अवमोदर्य, वृत्तिपरिसंख्यान, रसपरित्याग, छ: प्रकारका बाह्य तप है। और प्रायश्चित्त, विनय, वैयावृत्य, प्रकारका अभ्यन्तर तप है। इनका स्वरूप आगे कहेंगे ॥ ४३८ ॥ मी चार गाथाओंसे अनशन नामक लपका वर्णन करते हैं । अर्थ - तीर्थकर, गणधर देव आदि मुनीन्द्रोंने इन्द्रियोंके उपशमनको ( विषयोंमें न जाने देने को ) उपवास कहा है । इस लिये जितेन्द्रिय पुरुष आहार करते हुए भी उपवासी है। भावार्थ- शुद्ध बुद्ध स्वरूप आत्मा के उप अर्थात् समीपमें क्सनेका नाम उपवास है । और आत्माके समीप वसनेके लिये पाँचों इन्द्रियोंका दमन करना आवश्यक है, तथा इन्द्रियोंके दमनके लिये चारों प्रकारके आहारका त्याग करना आवश्यक है, क्यों कि जो भोजन के लोलुपी होते हैं उनकी इन्द्रियाँ उनके वशमें नहीं होती, बल्कि वे स्वयं इन्द्रियोंके दास विविक्तशय्यासन और कायक्लेश ये स्वाध्याय, ब्युत्सर्ग और ध्यान, ये १ व २ ससग मुरदेद्दि। 1 2
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy