SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ 1 श्रेणिन्नुयुभर ग्रंथकार अर अर्थात ठे [ गा० ३९४ "म चामुण्डाव्यन्तर्या कृतोपसर्ग सोडा उत्तमक्षमाधमं भजन् वीतरागनिर्विकल्पसमाथि प्राप्य केवलज्ञानमुत्पाद्य मोक्षं गतः ॥ 'श्रेणिकराजस्य पुत्रः चित्रतीपुत्रः नाम्ना व्यन्तरीकृतोपसर्गं प्राप्य शरीरे निःस्पृहो भूत्वा परमक्षान्ति प्राप्य उत्कृष्टधर्मेध्यानबलेन समाधिना कालं कृत्वा सर्वार्थसिद्धिं गतः ॥ स्वामिकार्त्तिकेयमुनिः कोश्चराजकृतोपसर्ग सोडा साम्यपरिणामेन समाधिमरणेन देवलोकं प्राप्तः ॥ गुरुदत्तमुनिः कपिल ब्राह्मणकृतोपसर्गे सोढा परमक्षमाधर्मं प्राप्य कर्मक्षयं शुक्लध्यानेन कृत्वा मोक्षं गतः ॥ पञ्चशतमुनयः दण्डकराजेन यन्त्रमध्ये पीडिताः समाधिना मरणं कृत्वा सिद्धिं गताः ॥ गजकुमारमुनिः पांशुलश्रेष्ठिनरकृतोपसर्ग सोडा समाधिमरणं कृत्वा सिद्धिं गतः ॥ चाणक्यादिपशतमुनयः मन्त्रिकृतोपसर्गे सोना शुरू ध्यानेन कर्मक्षयं कृत्वा सिद्धिं गताः ॥ सुकुमालस्वामी मुनिः शृगालीकृतोपसर्ग सोड्डा शुभध्यानेन अच्युतखर्गे देवो जातः ॥ सुकोशलमुनिः मातृचरीव्याघ्रीकृतोपसर्ग सोडा सर्वार्थसिद्धिं गतः ॥ श्रीमणिकमुनिः जलोपसर्ग सोडा मुक्तिं गतः ॥ द्वात्रिंशत् श्रेष्ठपुत्रा नदीप्रवाहे पतिताः सन्तः शुभम्यानेन मरणं प्राप्य खर्गे देवा जाताः ॥ इति देवमनुष्यपशुविचेतनकृतोपसर्ग सोडा उत्तमक्षमा प्राप्य सद्गतिं गताः । चतुर्विधोपसर्गे क्रियमाणे कोवेन संतापं न गच्छन्ति तेषाम् उत्तमक्षमाधम भवति । तथाहि । तपोवृंहण कारण शरीरस्थितिनिमि विद्या परगृच्छतो मिक्षोः भ्रमतः दुष्टमिथ्याहरजनाक्रोशनात् प्रहसनावज्ञानुताडनयष्टिमुष्टिप्रहारशरीरव्यापादनादीनां क्रोधोत्पत्तिनिमित्तानां संनिधाने कालुष्याभावः क्षमा प्रोष्यते । उत्तम क्षमाया श्रतशीलपरिरक्षणमिहामुत्र च दुःखानमिष्वशः सर्वस्य जगतः सन्मान सरकारलाभप्रसिध्याविश्व गुणः, तरप्रतिपक्षकोधस्य धर्मार्थकाममोक्षप्रणाशनं दोषः इति विचिन्त्य क्षन्तव्यम् । किंच क्रोधनिमित्तस्यात्मनि भाषानुचिन्तना । साचत् विद्यन्ते मयि विषये एते दोषाः, किमत्र असौ मिथ्या ब्रवीतीति क्षमितव्यम् । अभावचिन्तनादपि नेते मयि विषये विद्यन्ते दोषाः, अज्ञानादसी मवीतीति क्षमा कार्या । अपि च बालस्वभावचिन्तनं परोक्षप्रत्यक्षाक्रोशनताडन मारणधर्मभ्रंशनानामुत्तरोत्तररक्षार्थम् । परोक्षमाक्रोशति वाले मूर्खे मिध्यादृष्टी क्षमितम्यम् । एवंस्वभावा हि वाला भवन्ति, दिव्या च स मां परोक्षमा कोशति न च प्रत्यक्षम् एतदपि बालेष्विति लाभ एव मन्तव्यः । प्रत्यक्षमाक्रोशति सोढव्यम्, विद्यते एतद्वालेषु, दिव्या च मां प्रत्यक्षमाक्रोशति, न च ताडयति, एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः । तायत्यपि मर्षितम्यम् दिष्या च मां ताडयति न प्राणैर्वियोजयति, एतपि वियते बालेविति लाभ एव मन्तव्यः I yuden २९२ है मोक्षगयेोध्या? भ. महाथीर बार ही लेने दुष स्वामिकार्त्तिकेयानुप्रेक्षा › बिधुत सम्बुस्वामी के राजा श्रोणिकका पुत्र शील मुनियोंके अनेक कथानक पाये जाते हैं। श्रीदत्त मुनि व्यन्तर देवके द्वारा किये गये उपसर्गको जीतकर वीतराग निर्विकल्प ध्यानके द्वारा चार घातिया कर्मोंको नष्ट करके केवल ज्ञानको प्राप्त हुए और फिर मुक्त होगये । विद्युच्चर मुनि चामुण्डा नामकी व्यन्तरीके द्वारा किये हुए घोर उपसर्गको सहनकर वीतराग निर्विकल्प समाधिके द्वारा सर्वार्थ सिद्धि गये । चिलातीपुत्र व्यन्तरीके द्वारा किये गये उपसर्गको सहनकर उत्कृष्ट ध्यानके बलसे मरकर सर्वार्थ सिद्धि गया । स्वामी कार्तिकेयमुनिने क्रौंच राजाके द्वारा किये गये उपसर्गको साम्यभावसे सहनकर देवलोक प्राप्त किया । गुरुदत्तमुनि कपिल ब्राह्मणके द्वारा किये गये घोर उपसर्गको क्षमा भावसे सहनकर शुद्ध ध्यानके द्वारा कमका क्षय करके मोक्ष गये । दण्डक राजाने पांच सौ मुनियों को कोल्हू में पेल दिया। वे सभी समाधि मरण करके मुक्त हुए। गजकुमार मुनिने पांसुल सेठके द्वारा किये गये घोर उपसर्गको सहनकर मुक्ति प्राप्त की । चाणक्य आदि पांच सौ मुनि मंत्री के द्वारा किये गये द्वारा मुक्त हुए । सुकुमाल मुनि शृगालीके द्वारा खाये जानेपर सुकोशल मुनि सिंहनीके द्वारा, जो पूर्व भव उनकी माता थी, त्यागकर सर्वार्थ सिद्धि गये। श्री पणिक मुनि जलका उपसर्ग सहकर मुक्त हुए । बत्तीस श्रेष्ठिपुत्र नदीमें बहने पर शुभ ध्यानसे मरकर खर्गमें देव हुए। इस प्रकार घोर उपसर्गको सहकर शुक्र ध्यानके शुभ ध्यान से भर कर देव हुए। खाये जानेपर शान्त भावोंसे प्राण १ विदषु वालेष्वतिकामः । ~~~ ,
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy