SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ + --३७६ ] १२. धर्मानुप्रेक्षा २४५ । [ छाया - सप्तमीत्रयोदशीदिवसे अपराह्न गत्वा जिनभवने । कृत्वा क्रियाकर्म उपवासं चतुर्विषं गृहीत्वा ॥ गृहव्यापारं त्यक्त्वा रात्रिं गमयित्वा धर्मचिन्तया । प्रत्यूषे उत्थाय क्रियाकर्म च कृत्वा ॥ शास्त्राभ्यासेन पुनः दिवसे गमयित्वा वन्दना कृत्वा । रात्रिं नीत्वा तथा प्रत्यूषे वन्दनां कृत्वा ॥ पूजनविधिं च कृत्वा पात्रं गृहीत्वा सविशेषं विविधम् अपि । भोजयित्वा पात्रं भुञ्जानः प्रोषधः भवति ॥ ] स प्रोषधः प्रोषधत्रतधारी भवति । स कः । यः सप्तम्यात्रयोदश्याश्व दिवसे अतिथिजनाय पात्राय भोजनं दवा पश्चात् स्वयं भुक्त्वा ततः अपराक्के जिनभवने गत्वा श्री जिनेन्द्र चैत्यालय गत्वा, 'वसतिकायां वा गत्वा ततः क्रियाकर्म कृतिकर्म देववन्दनां कृत्वा, अथवा सिद्धयोगमती कृत्वा दत्त्वा वा उपवास गृमासीत्यर्थः । ततः किं कृत्वा । उपवासं चतुर्विधं गृहीत्वा श्रीगुरुमुखेन अशन पानखाय वाद्यादीना प्रत्याख्यानं चतुर्विधम् उपोषणशोषकक्षपण गृहीत्वा अङ्गीकृत्य ततः गृहव्यापारं लक्ष्या वस्तूनां क्रयविक्रयलानभोजनकृषिमषिवाणिज्यपशुपालनपुत्रमित्रकलत्राविपालन प्रमुखं सर्वव्यापार गृहस्थकर्म परित्यज्य, सतः रात्रि धर्मचिन्तया गमयित्वा सप्तम्या रात्रिं रजनीं त्रयोदश्या रात्रिं रजनीं मा निर्गम्य नीत्वा । कया । धर्मविन्तया धर्मध्यानचिन्तनेन 'आज्ञापायविपाकसंस्थानविजयाय धर्म्यम्' तथा पिण्डस्थादस्वरूपत्थरूपातीत धर्मध्यानचिन्तनेन सप्तम्यास्त्रयोदश्या वा रात्रिं गमयति इत्यर्थः । ततः से उद्धता अष्टम्यां चतुर्दश्यां वा प्रत्यूषे प्रभातकाले उत्पास उद्घोभूय निादिकं विहाय ततः च पुनः कृतिकर्म क्रियाकर्म सामायिकचैव्यभक्त्यादिकं कावूण कृला विधाय ततः पुनः शास्त्राभ्यासेन दिवसं गमयित्वा अष्टम्या दिवस चतुर्दश्या दिवसं गमयित्वा नीत्वा । केन | शास्त्राभ्यासेन श्रुवेन वा पठनपाठनश्रवणेन कृत्वा अष्टम्यां चतुर्दश्यां वा उपवासदिवसं निर्गमयतीत्यर्थः । ततः पुनः वन्दनां कृत्वा मध्याहकाले अपराह्नकाले मध्याहिकापराह्निक्वन्दन चैत्यवन्दना सामायिकादिस्त्रवनस्तोत्रादिकृतिकर्म कृत्वा विधाय तसः पुनः तथा धर्मध्यानप्रकारेण रात्रिं नीत्वा अष्टम्याः चतुर्दश्या वा रजनीं निर्गम्य धर्मध्यानेन निर्गमयतीत्यर्थः । ततः पुनः तथा प्रत्यूषे वन्दना कृत्वा तथा पूर्वोकप्रकारेण नवम्याः प्रभाते पूर्णिमाया अमावास्यायाः वा प्रभाते प्रातःकाले वन्दन। चैत्यवन्दनां सामायिकस्तवनादिकं कृत्वा विधाय ततः अभी कृत्य हैं। अर्थ- सप्तमी और तेरस के दिन दोपहरके द्वार कि कर्म करके चार प्रकारके आहारको व्याग कर उपवास ग्रहण करे । और घरका सब कामधाम छोड़कर धर्मध्यान पूर्व रात बिताने । फिर प्रातःकाल उठकर सामायिक आदि क्रियाकर्म करे । और शास्त्र स्वाध्याय पूर्वक दिन बिताकर सामायिक करे | फिर उसी तरह धर्म ध्यानपूर्वक रात बिताने और प्रातः काल होनेपर सामायिक और पूजन वगैरह करके तीनों प्रकारके पात्रोंको पड़गाह कर भोजन करावे फिर स्वयं भोजन करे, उसके प्रोषध प्रतिमा होती है । भावार्थ - प्रोषध प्रतिमाका धारी सप्तमी और तेरस के दिन पात्रको भोजन कराकर फिर खयं भोजन करके दोपहर के समय जिनालय अथवा किसी अन्य शान्त स्थान में जाकर पहले सामायिक करता है । उसके बाद चारों प्रकारके भोजनको त्याग कर उपवासकी प्रतिज्ञा ले लेता है । और वस्तुओंका खरीदना बेचना, स्नान, भोजन, खेती, नौकरी, व्यापार, पशुपालन पुत्र मित्र श्री वगैरहका पालन पोषण आदि सब घरेलु धन्धोंको छोड़कर आज्ञाषिचय, अपायविचध, संस्थानविचय और विपाकविचय नामक धर्मध्यान पूर्वक अथवा पिण्डस्थ, पदस्थ, रूपस्थ और रूपातील नामक धर्मध्यान पूर्वक रात्रि बिताता है। फिर अष्टमी और चतुर्दशीके सबेरे उठकर सामायिक चैत्यभक्ति आदि क्रियाकर्म करता है । और अष्टमी तथा चतुर्दशीका पूरा दिन शास्त्रोंके पठन पाठनमें या सुनने सुनाने में बिताता है । मध्याह के समय तथा सन्ध्या के समय सामायिक आदि करके अष्टमी और चतुदेशीकी रात भी धर्मध्यान पूर्वक बिताता है। फिर नवमी और पूर्णमासी अथवा अमावस्या के प्रभात में dent पहले सामायिक आदि करता है उसके बाद जिन भगवानके अभिषेकपूर्वक अष्ट द्रव्यसे पूजन करता है। फिर अपने घरपर आये हुए जघन्य, मध्यम और उत्कृष्ट पात्रको पड़गाह कर यथायोग्य नवधा
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy