SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ -१२] १२. धर्मानुमेक्षा २७३ श्रावकस्य सामायिाख्यं व्रतं सर्वसावरयोगविरतोऽस्मि लक्षणं भरति । तस्य कस्य । यः धावकः करोति विदधाति । के तम् । कायोत्सर्गः कायस्य शरीरादेः उत्सर्ग: ममतापरित्यागः तं कायोत्सर्ग शरीरादेर्ममत्यपरित्यागं करोति । दण्डके पश्चनमस्कारवेलायो कागेत्सर्ग शरीरममत्रपरिहारम् । कथंभूतः सन श्रावकः । द्वादशावतसंयुक्तः, करयोः आवर्तनं परिभ्रमगं आवतः, द्वादश चैते आवर्ताश्च हस्तपरिघ्रममाः । दण्डकस्य प्रारम्भे त्रयः भात्राः पानमस्कारोचारेगादी मनोवचनकायानो संयमनानि शुभयोगवृत्तयः प्रमः आवताः ३, तथा पञ्चनमस्कारसमाप्ती 'दुचरियं बोस्सरामि' अत्र आवर्तास्त्रयः मनो. वचनकायाना शुमतयः प्रयः आवर्ताः ३, चतुर्विशतिस्तवनादौ 'श्रोस्सामि ई जिणवरे' अत्र मनोवचनकायानां शभत्तयः प्रीण्यपरावर्तनानि ३. तथा चशितिस्तवनसमाती सिद्धा सिदि मम दिसंत' अत्र शुभमनोवचनकायापुस्त यत्रीण्यावर्तनानि ३, एवं द्वादशधा भनोयचनकायवृत्तयो द्वादशावर्ता भवन्ति १२ । एवं द्वादशावतेन समेतः, अथवा चतुर्दिक्षु चत्वारः प्रणामाः एकस्मिन् भ्रमणे, एवं त्रिषु भ्रमणेषु द्वादशावर्ताः तैर्युक्तः । पुनः कीदक्षः । धीरः धियं बुद्धि राति गृहातीति धीरः भेदज्ञानी वा परीषहोपसर्गसहनसमर्थः । पुनः फीरक्षः । नतिद्वयं कुर्वन् वे अवनती विदधानः, दण्डकस्पादो अन्ते च नतिवयम्, इस्तस्य मस्लके कृत्वा भूमौ नमनै पश्चनमस्कारादों एकायनतिमि संस्पृश्य तथा पतुर्विशसिस्तवनान्ते' द्वितीयावनतिः शरीरनमनम्, वे अवनती कुर्वन् । पुनरपि कीहक् । चतुःप्रगामः चत्वारः प्रणामाः पिरोनतयः यस्य स तथोकः । दण्डकस्यादौ एकः प्रणामः १,मध्ये वो प्रणामौ २, अन्ते एकः प्रणामः । समाई पारद कर सत्सुअगास्तिरीकरण २, तथा चतुर्विंशतिस्तवादी अन्ते च करमुकुलाकृितशिरः करणमेनं २ चत्वारि शिरांसि चतुःशिरोनतयः चतुःप्रगामः । स पुनः कीरक । प्रसजात्मा प्रसन्नः कषायादिदुःपरिणामरहित: भात्मा स्वरूपं यस्य स प्रसमात्मा क्रोधमानमायालोभरागद्वेषसंगादिपरिणामरहितः निर्मलपरिणाम इत्यर्थः । पुनः कीदक्षः। चिन्तयन् प्यायन् अनुभवन् । किम् । खखरूप खशुद्धचिप खशुद्धकपरमानन्दस्वरूपपरमात्मानं चिन्तयन् , अथवा जिनबिम्ब जिनप्रतिमा ध्यायति, अथवा परमाक्षरे ध्यायति चिन्तयति। उक्त च 1 "पणतीस ३५ सोल १६ पण ५ ४ दुग २ मेग १च जवह शाएह । परमेट्रिवाचयाण अण्णं च गुस्वदेसेण ॥ इति । तथा कायोत्सर्गके अन्तमें दोनों हाथोंको मुकुलित करके मन वचन कायकी शुद्धताके सूचक तीन पावर्त करे, अर्थात् दोनों मुकुलित करोंको तीन बार घुमाये । और फिर दोनों हाथ मस्तकसे लगाकर प्रणाम करे । इस तरह चारों दिशाओंमें कायोत्सर्ग समाप्त करके पुनः दोनों हाथ मस्तकसे लगाकर भूमिमें नमस्कार करे। ऐसा करनेसे प्रत्येक दिशामें तीन तीन आवर्त और एक एक प्रणाम करनेसे बारह आवर्त और चार प्रणाम होते हैं, तया दण्डकके आदि और अन्तमें दो नमस्कार होते हैं। इस तरह दण्डक कर चुकनेके पश्चात् ध्यान किया जाता है । ध्यान करते समय या तो शुद्ध बुद्ध परमानन्द स्वरूप परमात्माका चिन्तन करना चाहिये या जिनबिम्बका चिन्तन करना चाहिये या परमेष्ठीके वाचक मंत्रोंका चिन्तन करना चाहिये । कहा भी है-- परमेष्ठीके वाचक ३५, १६, ६, ५, १, २, और एक अक्षरके मंत्रका जप करो और ध्यान करो । तथा गुरुके उपदेश से अन्य भी मैत्रोंको जपो और ध्यान करो। सो पैतीस अक्षरका मंत्र तो नमस्कार मंत्र है। 'अईन्त-सिद्ध-आचार्य-उपाध्याय-सर्वसाधुः' यह मंत्र १६ अक्षर का है। 'अरिहन्त सिद्ध ' यह मंत्र छ:अक्षरका है। 'अ सि आ उ सा' यह मंत्र पांच अक्षरका है । 'अरिहन्त' यह मंत्र चार अक्षरका है। 'सिद्ध ' यह मंत्र दो अक्षरका है और 'ओं' यह मंत्र एक अक्षरका है । इन मंत्रोंका ध्यान करना चाहिये । और यदि सामायिकके समय कोई परीषह या उपसर्ग आजाये और मन विचलित होने लगे तो कोंके उदयका विचार करना चाहिये । या वैसे भी ज्ञानावरण आदि कोंके विपाकका चिन्तन करना चाहिये कि शुभ प्रकृतियोंका उदय गुड खाण्ड शर्करा और अमृतके समान
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy