SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ : 1 - ३७० ] १२. धर्मानुप्रेक्षा २७१ ) पूर्वोक्तः पक्षात त्रिगुणवतचतुः शिक्षानतैव शैर्युक्तः संयुक्तः सन् । पुनः किंभूतः । उपशान्तः अनन्तानुबन्ध्य प्रयाख्याम. क्रोधमान माया लोभानामुपशामकः क्रोधादिरहितः रागद्वेषपरिणाम विनिर्मुक्त इत्यर्थः । तस्याः अतिचाराः पट के से इति दुध्यसे । 'जीवितमरणाशंसा मित्रानुरागसुखानुयन्त्रनिदानानि । जीवितस्याशंसा बाच्छा अभलाषः मरमस्य :शंसा छाभिलाषः । कथम् । निश्चितम् अधुवं हेयं चेदं शरीरं तस्य स्थिती आदरः जीविताशंसाभिलाषः १ । रोगादिमीतेfferriशेन मरणे मनोरथो मरणाशंसाभिलाषः २ । चिरन्तनं मित्रेण सह क्रीडानुस्मरणं कथमनेन ममाभीटेन मित्रेण मया सह पालक्रीडनादिकं कृतम् कथमनेन ममाभीष्न व्यसन सहायत्वम् आचरितं कथमनेन समाभीटेन मदुत्सवे संभ्रमो विहितः इत्यायनुस्मरणं मित्रानुरागः ३ । एवं मया यनवस्त्रादिकं भुक्तम् एवं मया हंसतुलोपरि दुकूलाच्छादिता यायt वरदनिताया आलिङ्गितेन सुखं दशयितम् इत्यादिसुखानि मम संपन्नानि अनुभूतप्रीतिप्रकार स्मृतिः वार वारं स्मरणं सुखानुबन्धः पूर्वभुतसुखानुस्मरण मिलार्थः ४ । भोगाकाक्षणेन निश्चितं दीयते ननो यस्मिन् येन वा तन्निदानम् ५ । ॥ ३६९ ॥ इति सलेखनानामकं व्रतं समाप्तम् । पुनः व्रतमाहात्म्यं संटीकते एकं पि वयं विमलं सद्दिट्ठी जर कुणेदि दिढ चित्तो । तो विविह- रिद्धि-जुत्तं इंदसं पावए नियमा ॥ ३७० ॥ [ छाया-एकम् अपि तं चिमले सहृतिः यदि करोति दृढचित्तः । तत् विविध ऋद्धियुक्तम् इन्द्रत्वं प्राप्नोति नियमात् ॥ ] यदि खेत् सङ्घष्टिः सम्यग्दृष्टिः सम्यक्त्वसहितः धावकः किंभूतः । दृटन्वितः स्वकीयत्रतरक्षणे निश्चलचित्तः स्थिरमनाः एकमपि वतं द्वादशवतानां मध्ये एकमपि व्रतम् अपिशब्दात् सकलान्यपि व्रतानि करोति संघते धरति 1 की तमाशाला गः केशिन् सेनाविचाराः ते रहितं निरतिचार व्रतमू, तो नहि, नियमात् निश्चयतः इन्द्र सुरस्वामित्वं कल्पवासिदेवानामीशस्य प्राप्नोति लभते । कीदृक्षं तत् । विविधर्द्वियुक्तम्, सामा. निकादिसुर विमान देवाशनाविमुखैः संयुक्तम् अथवा अणिमा विशच्छिद्रेऽपि चक्रवर्तिपरिवार विभूर्ति राजेत् १, महिमा करते हुए शरीर को छोड़ देता है । इसी को सल्लेखना या समाधिमरण कहते हैं । इस समाधिमरणसे श्रावक मरकर नियमसे स्वर्गमें जन्म लेकर वहाँके सुखोंको भोगता है और फिर कमसे कम दो तीन भव और अधिक से अधिक सात आठ भव धारण करके खात्मोपलब्धिरूप अनुपम मोक्षसुखको प्राप्त करता है। इस सल्लेखना के भी पांच अतिचार छोड़ने चाहिये । जो इस प्रकार हैं--समाधि मरण करते समय जीने की इच्छा करना पहला अतिचार है । रोग, कष्ट वगैरह के मयसे जल्दी मरण होनेकी इच्छा करना दूसरा अतिचार है। मित्रोंको याद करना कि अमुक मित्रके साथ मैं बचपन में कैसा खेला करता था, कैसे मेरे मित्रने कष्टमें मेरा साथ दिया, यह सब याद करना तीसरा अतिचार है। 'मैं युवावस्था में कितनी मौजसे खाता पीता था, गुलगुले गद्दोंपर के साथ सोता था इस प्रकार पहले भोगे हुए भोगोंका स्मरण करना चौथा अतिचार है । 'मैं मरकर स्वर्ग में देव हूंगा. वहां तरह तरहके सुख भोगूंगा' इस प्रकार आगामी सुखोंकी चाह करना पांचवा अतिचार है । इस प्रकार सल्लेखना व्रतका वर्णन समाप्त हुआ || ३६९ | आगे व्रतका माहात्म्य कहते हैं । अर्थ-यदि सम्यग्दृष्टि जीव अपने चित्तको इद करके एक भी निर्दोष व्रतका पालन करता है तो नियमसे अनेक प्रकारकी ऋद्धियोंसे युक्त इन्द्रपदको पाता है | भावार्थ- एक भी व्रतका ठीक ठीक पालन करनेके लिये जीवको सम्यग्दृष्टि अवश्य होना चाहिये । बिना सम्यतत्रके बता पालन करना बिना बीजके वृक्ष उगाने के समान ही है | अतः सम्यग्दृष्टि श्रावक यदि दिलको मजबूत करके ३ नमार्थं । जो हत्यादि । १ ब जो करदि, जर कुणवि स कुणेषि, विजय कुदि । २ पावर
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy