SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ -३४३ ] . १२. धर्मानुप्रेक्षा २४९ । छेदनार्थं संगप्रमाणं परिग्रहृप्रमाणं भवेत् जायेत, तह तथा नियमात निश्वयात् सर्वासु दिक्षु दशसु दिशास प्रमाणं मर्यादासंख्यां लोभं तृष्णां नाशयेत् । तेन च दिग्विरतिमतेन बहिः स्थितस्थावरजङ्गमप्राणिसर्वथाविराधनाभावात् गृहस्थस्यापि महाव्रतमायाति । तस्माद्बहिः क्षेत्रे उदिम्बाह्य प्रदेशे धनादिलामे सलपि मनोव्यापारनिषेधात् लोभनिषेधश्वागारिणो भवति । तथा वसुनन्दिना चोक्तम् "प्रन्बुतरदक्षिणपच्छिमासु काकण जोयणपमार्थं । परशे गमणियन्ती दिसि विदिति गुणन्वर्द पकर्म ॥" तथा समन्तभद्रेण "दिग्वलयं परिगणितं कृलातों बहिनं यास्यामि । इात संकल्प दिग्वतमा मृत्यजुसचिनिरृत्यै ॥ तथातिचाराः पश्त वर्जनीयाः । ते के इति चेदुच्यते । ऊर्जास्तिर्यग्व्यतिक्रमक्षेत्रऋद्धि स्मृत्यन्तराधानानि । वृक्षपर्वतारोहणम् ऊर्ध्वव्यतिक्रमः ऊर्ध्वदिशः अतिलंघनम् अतिचारः । १ । वापीकूपभूमिगृहाद्यवतरणम् अधोम्यतिक्रमः अधोदिशः अतिलंघनम् अतिचारः । २ । सुरङ्गादिप्रवेशस्तिर्यग्व्यतिक्रमः तिर्यदिवाः अविलंघनम् अतिचारः । ३३ व्यासंगमोप्रमादादिवशेन लोभावेशात् योजनादिपरिच्छिदिवसंख्यामा अधिकांक्षण क्षेत्रवृद्धिरुच्यते । यथा मान्यालेटावस्थितेन केनचित् श्रावण क्षेत्रपरिमार्ण यत धारापुरीलंघनं मया न कर्तव्यम् इति पश्चात् उज्जयिन्याम् अनेन भाण्डेन मद्दान् लाभो भवतीति तत्र गमनाकांक्षा गमने च क्षेत्रवृद्धिः । दक्षिणापथागतस्य धाराया उज्जयिनी पंचविंशतिगव्यूतिभिः किंचिन्यूनाधिकाभिः परतो वर्तते । ४ । स्मृतेरन्तरं विच्छित्तिः विस्मरणं स्मृत्यन्तरं तस्य आधानं विधानं स्मृत्यन्तराधानम् अननुस्मरणं योजनादिककृता वधेत्रिंस्मरणमित्यर्थः । ५ । तथा समन्तभवैः प्रोतं च । ऊधस्तात तिर्यग्व्यतिपाताः क्षेत्रवृद्धिरवधीनाम् । विस्मरणं दिग्बिरसेरतिचाराः यस मन्यन्ते ॥ इति ॥ ३४१-३४२ ॥ अथ द्वितीयमनर्थविरतिगुण गाथापले नाह कजं किं पिण साहदि णिश्रं पात्रं करेदि जो अत्थो । सो खलु दि' अणत्थो पंच-पयारो वि सो विविहो || ३४३ || [ छाया - कार्य किम् अपि न साधयति नित्यं पापं करोति यः अर्थः । स खलु भवति अनर्थः पञ्चप्रकारः अपि स विविधः ॥ ] अनर्थदण्डायं व्रतं व्याचक्षाणः अनर्थशब्दस्य अर्थ तद्भेदाक्ष निगते । खलु इति निधितम् । असो अर्थः इस तभी पांच अतिचार छोड़ने चाहिये। वे इस प्रकार है- ऊ अतिक्रम, अधोऽतिक्रम, तिर्यग्व्यतिकम, क्षेत्रवृद्धि और स्मृत्यन्तराधान | वृक्ष पर्वत वगैरह पर चढ़कर ऊर्ध्व दिशाकी मर्यादाका उल्लंघन करना ऊर्ध्वतिकम अतिचार है। बावड़ी, कुआ, तलघरा बगैरह में उतरकर अधो दिशाकी मर्यादाका उल्लंघन करना अधोऽतिक्रम अतिचार है। सुरंग वगैरह में प्रवेश करके तिर्यदिशाका उन करना तिर्यगतिक्रम अतिचार है। दिशाका यह उल्लंघन प्रमाद, अज्ञान अथवा अन्य तरफ ध्यान होनेसे होता है। यदि जान बूझकर उल्लंघन किया जायेगा तो व्रतभंग हो जायेगा । लोभमें आकर दिशाओंकी मर्यादाको बढ़ा लेने का भाव होना अथवा बढालेना क्षेत्रवृद्धि नामका अतिचार है । जैसे, मान्यखेट नगरके किसी श्रावकने क्षेत्रका परिमाण किया कि मैं धारानगरीसे आगे नहीं जाऊंगा। पीछे उसे मालूम हुआ कि उज्जयनीमें लेजाकर अमुक चीज बेचनेसे महान् लाभ होता है | अतः उज्जयनी जानेकी इच्छा होना और उज्जयनी चले जाना क्षेत्रवृद्धि नामका अतिचार है । क्योंकि मान्यखेट दक्षिणापथमें है, और दक्षिणापथसे आनेवालेके लिये धाराकी अपेक्षा उज्जयनी पचीस कोसके लगभग अधिक दूर है । अतः ऐसा करना सदोष है । की हुई मर्यादाको भूखजाना स्मृत्यन्तराधान नांमका अतिचार है । समन्तभदखामीने मी कहा है"ऊर्ध्वव्यतिपात, अधोव्यतिपात, तिर्यग्व्यतिपात, क्षेत्रवृद्धि और मर्यादाको भूल जाना, ये पांच दिबिरति व्रतके अतिचार हैं ॥ ३४१-३४२ ॥ आगे छः गाथाओंसे अनर्थदण्डविरति नामक १. लस गये। कार्तिके० ३२
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy