SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ -३३२ ] १२. धर्मानुप्रेक्षा २३७ [ छाया-य: व्यापारयति सदयः आत्मसमं परम् अपि मन्यमानः । निन्दनगर्हणयुक्तः परिहरमाणः महारम्भान् ॥ ] यः श्रावकः सदयः मनोवाक्कायकृतकारितानुमतप्रकारेण द्वीन्द्रियादित्रसर्जीवरक्षणपरः कृपापर: व्यापृणोति गृहहह । दिव्यापारं करोति । कीदृक् सन् । परं पि परमपि प्राणिनं जीवम् आत्मना समं स्वात्मना सदृशं परजीवं मन्यमानः श्रद्दधानः जानन् पश्यभषि । पुनः कीदृक् । निन्दन गर्दणयुक्तः आत्मना आत्मसाक्षिक स्वदोषप्रकाशनं निन्दनं गुरुसाक्षिकं दोषप्रकाशनं गर्हणं, निन्दनं स्वगर्हणं च निन्दनगर्हे ताभ्यां निन्दनगर्दाभ्यां युक्तः सहितः । पुनः कथंभूतः । महारम्भान् परिहरमाण: कृषिभूमि विदारणाभिदाहागालित जलसेकशकटनीवाहनादिवनस्पतिच्छेदनाद्यनेकप्रकारान् महारम्भान पापव्यापारान् परिहरमाणः स्वजन् परिहरन् निवृत्तिं कुर्वाणः इत्यर्थः ॥ ३३१ ॥ - घादं जो ण करदि मण-वय-काएहि णेव कारयदि' । कुतं पण इच्छदि पढभ त्रयं जायदे तस्स ॥ ३३२ ॥ [ छाया-सघातं यः न करोति मनोवचः कायैः नैव कार्यति । कुर्वन्तम् अपि न इच्छति प्रथमवतं जायते तस्य ॥ ] तस्य सम्यदः श्रवकस्य प्रथमत्रतं हिंसाविरतित्रतं जायते उत्पन्नते । तस्य कस्य । यः श्रावकः त्रसघातं न करोति नसान द्वित्रिचतुः पबेन्द्रियाणा सशुक्तिभूलता जलौकाकृमिकीट का दिकुन्देहिका मत्कु कीटिकाकाक्षिकादिपतत्र श्रमरदंशमशकमक्षिकादिपशुभृगमनुष्यादिजीवानां जङ्गमानां प्रातः तत्र संघातं त्रसहिरानं प्रमत्तयोगात् प्राणव्यपरोपणं न करोति न विदधाति । कैः कृत्वा । मनोवचः कायैः मनसा वचनेन शरीरेण च तैरेव कारयनि कुर्वन्तं नैव प्रेरयति । अपि पुनः कुर्वन्तं हिंसादिकर्म कुर्वाणं नैव इच्छति न अनुमते अनुमोदनां न करोति मनोवननकायैः । तथाहि । खयमात्मना मनमा कृत्वा इति । वर्धानां घातं हिंसनं प्रमत्तयोगात् प्राणश्यपरोपणं न करोति इत्येको भक्तः । १ । मनसा परपुरुषं संप्रेर्य सजीवघातं नैव कारयति । मनसि मध्ये एवं चिन्तयति । एनं पुरुषं कथयित्वा सजीवघातं कारयिष्यामि इति चिन्तन न विदधातील तं कुर्वन्तं पुरुषं नानुमोदयति त्रसघातं कुर्वन्तं नरं दृङ्का अनुमोदनां प्रमो न करोतीत्यर्थः । इति तृतीयो भङ्गः ३ ॥ स्वयं स्वकीयवचनेन कृत्वा कायिकजीववर्ध हिंसनं बार्धा प्रम मोगात् प्राणस्यपरोपण न करोति । मया हिंसा कृता हिंसां करोमि करिष्यामीति वचनं न वदति । इति चतुर्थो भङ्गः ॥ ४ ॥ वचनेन परजन प्रेरयित्वा त्रसकायिकानां हिंसा घातं बाधां प्राणव्यपरोपणं न कारयति । इति पञ्चमो मनः । ५ । वचनेन को कहते हैं । अर्थ- जो श्रावक दयापूर्वक व्यापार करता है, अपने ही सगान दूसरोंको भी मानता है, अपनी निन्दा और गर्दा करता हुआ महाआरम्भको नहीं करता || भावार्थ- जो श्रावक दूसरे जीवोंको भी अपनेही समान मानकर अपना सब काम दयाभावसे करता है जिससे किसीको किसीभी तरहका कष्ट न पहुँचे। यदि उससे कोई गल्ती होजाती है तो स्वयं अपनी निन्दा करता है और अपने गुरु वगैरह अपने दोषका निवेदन करते हुए नहीं सकुचाता । तथा जिनमें बस हिंसा अधिक होती है। ऐसे कामको नहीं करता । जैसे भट्टा लगाना, जंगल फुकवाना, तालाब सुखाना, जंगल काटना आदि और उतना ही व्यापार करता है जितना वह स्वयं कर सकता है | ३३१ ॥ अर्थ - तथा जो मन वचन और कायसे सजीवोंका घात न स्वयं करता है, न दूसरोंसे कराता है और कोई स्वयं करता हो तो उसे अच्छा नहीं मानता, उस श्रावक के प्रथम अहिंसामुक्त होता है | भावार्थ- शंख, सीप, केंचुआ जक, कीडे, चींटी, खटमल, जूं, बिच्छु, पतिंगे, भौरा, डांस, मच्छर, मक्खी, पशु, मृग और मनुष्य वगैरह जंगम प्राणियोंकी मनसे, बचनसे, कायसे स्वयं हिंसा न करना, दूसरोंसे हिंसा न कराना और कोई करता हो तो उसको प्रोसाहित न करना अहिंसाणुव्रत है । मन बचन काय और कृत, कारित, अनु. मोदनाको मिलानेसे नौ भंग होते हैं जो इस प्रकार हैं - अपने मनमें त्रसजीत्रोंको मारनेका विचार नहीं करता १ । दूसरे पुरुषके द्वारा प्रसजीवोंका घात करनेका विचार मनमें नहीं लाता, अर्थात् ऐसा नहीं १ ग काय करपदि ।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy