SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ -३२६ ] १२. धर्मानुप्रेक्षा २३१ पाषण्डिमूढस्य परित्यागः सम्यत्तवस्य गुणः सम्यस्वगुणः । 'ज्ञानं पूजां कुलं जातिं बलमृद्धि तपो वपुः । अष्टावाश्रित्य मानित्वं स्मयमाहुर्गतस्मयाः ॥' ज्ञानादीनां मदपरित्यागे गर्वाहंकारपरिवर्जने अष्टौ सम्यत्तत्वस्य गुणाः भवन्ति । 'कुदेवखस्य भक्त कुशानं तस्य पाठकः । कुलिङ्गी लेवकस्तस्य लोकेऽनायतनानि षट् ॥' कुदेवयुशा नकुलिङ्गिनां त्रयाणां तद्भूकान च परित्यागे वर्जने सम्यक्त्वस्य षड्गुगाः ६ भवन्ति ॥ अर्हदुपदिष्टवादशाङ्गप्रवचनगहने एकाक्षरं पदं वा किमिदं स्यादुवाच वेति शङ्कानिरासः जिनवचनं जैनदर्शनं च सत्यमिति सम्यक्त्वस्य निःशङ्कितत्वनामा गुणः । १। ऐहलौकिकपारलौकिकेन्द्रियविषयभोगोपभोगाकाङ्गानिवृत्तिः कुदृष्ट्या चाराकांक्षा निरासो वा निःकांक्षितत्वनामा सम्यत्तत्वस्य गुणः । २ । शरीरायशुचिस्वभावमवगम्य शुभीति मिध्यासंकटपनिरासः, अथवा अर्द्धत्प्रवचने इदं मलधारणमयुक्तं घोरं कष्टं न चेदिदं सर्वमुपपन्नम् इत्यशुभभावनानिरासः, सम्यत्तस्य निर्विचिकित्सतानामा तृतीयो गुणः । ३ । बहुविधेषु दुर्णयमार्गेषु तत्त्वददाभासमानेषु युक्त्यभावमाश्रित्य परीक्षाचक्षुषा विरहितमोहत्वं मिध्यातत्त्वेषु मोहरहितत्त्वं सम्यक्त्वस्यामूढदृष्टितागुणः । ४ । उत्तमक्षमादिभावनया आत्मनः चतुर्विवसंघस्य च धर्मपरिवृद्धिकरणं चतुर्विधसंघस्य दोषपनं सम्यक्वस्य उपबृंहणम् उपगूहननाम गुणः । ५ । कोधमानमायाकोभादिषु धर्मविध्वंसकारणेषु विद्यमानेष्वपि धर्मादप्रच्यवनं स्वपरयोर्धर्मप्रच्यवन परिपालन सम्पत्यस्य स्थितिकरण गुणः ६ । जिनप्रणीतधर्मामृते नित्यानुरागता जिनशासने सदानुरागित्वम्, अथवा सथः प्रसूता यथा गौवत् नियति तथा चातुर्वण्र्ये संधै अत्रिमहकरणं सम्यक्त्वस्य वात्सल्यनामा गुणः ७ । सम्यग्दर्शनज्ञानचारित्रतपोभिः आत्मप्रकाशनं सुतपसा स्वसमयप्रकटनं महापूजा महादानादिभिर्धर्मं प्रकाशनं च जिनशासनोमोतकरणं सम्यस्य प्रभावनागुणः । ८ । इति पचविंशतिगुणाः २५ ॥ 'संवेगो १ निर्वेदो २ निन्दा ३ ग ४ तथेोपशमो ५ भक्तिः ६ । अनुकम्या ७ दात्सल्ये ८ गुणास्तु सम्यक्त्वयुक्तस्य ॥' धर्मे धर्मफले च परमा प्रीतिः संवेगः १ संसारशरीरभोगेषु विरकता निर्वेदः २ | आत्मसाक्षिका निन्दा ३ | गुरुसाक्षिका गर्दा ४ उपशमः क्षमापरिणामः ५ । सम्यग्दर्शनशानचारित्रेषु तद्वत्सु च भक्तिः ६ । सर्वप्राणिषु दया अनुकम्पा ७ । साधर्मिषु वात्सल्यम् ८ । इति सम्यतत्वस्याष्टी गुणाः । ८ । शङ्काकाङ्क्षाविचिकित्सान्यदृष्टि प्रशंसा संस्तवाः सम्यादृष्टेरवीचाराः । शंकन शङ्का, यथा निर्मन्थानां मुक्तिरुका तथा सप्रन्यानामपि गृहस्थादीनां किं मुक्तिर्भवतीति शङ्का वा भयप्रकृतिः शङ्का इति शङ्का न कर्तव्या । सम्यत्तत्वस्य शङ्काविचारपरिहारः गुणः । १ । इहलोक परलोकभोगकाड्डा इति आकाङ्क्षाति वारपरित्यागः सम्यक्त्वस्य गुणः । २ । बाह्य और आभ्यन्तर परिग्रह से घिरे हुए कुगुरुओं को नमस्कार आदि करना गुरुमूढ़ता है । इस गुरुविषयक मूर्खताको छोड़ना तीसरा गुण है । आठों मदों को छोड़नेसे सम्यक्त्वके आठ गुण होते हैं । इस तरह ये ग्यारह गुण हैं। कुदेव, कुदेवोंके भक्त मनुष्य, कुज्ञान, कुज्ञानके धारी, कुलिि ( कुगुरु ) और उसकी सेवा करनेवाले ये छः अनायतन है । इन छः अनायतनोंको त्याग देनेसे सम्यक्त्वके छः गुण होते हैं। इस तरह सतरह गुण हुए । अर्हन्त देवके द्वारा उपदिष्ट द्वादशान वाणीमें से एकमी अक्षर अथवा पदके विषय में ऐसी शङ्का न होना कि यह ठीक है अथवा नहीं, और जिनवचन तथा जैनदर्शनको सत्य मानना निःशंकित नामका गुण है । इस लोक अथवा परलोकमें इन्द्रियसम्बन्धी विषय-भोगोंकी इच्छा न करना अथवा मिथ्या आचार की चाह न करना निःकक्षित नामका गुण है । शरीर वगैरहको स्वभाव से ही अपवित्र जानकर उसमें 'यह पवित्र है' इस प्रकारका मिथ्या संकल्प न करना अथवा 'जैन शास्त्रोंमें या जैन मार्गमें जो मुनियोंके लिये ज्ञान न करना वगैरह बतलाया है वह ठीक नहीं है, इससे घोर कष्ट होता है, यह न होता तो शेष सब ठीक है इस प्रकारकी दुर्भावनाका न होना तीसरा निर्विचिकित्सा गुण है । संसार में प्रचलित अनेक मिथ्या मागोंको, जो सचे से प्रतीत होते हैं, परीक्षारूपी चक्षुके द्वारा युक्तिशून्य जानकर उनके विषयमें मोह न करना अर्थात् मिथ्या तत्वोंके भ्रम न पड़ना अमूढदृष्टि नामक गुण है । उत्तम क्षमा आदि भावनाओंके द्वारा अपने और चतुर्विध संघके धर्मको बढ़ाना तथा चतुर्विध संधके दोषोंको
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy