SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ २२२ स्वामिकार्तिकेयानुप्रेक्षा [गा० ३१२यतुष्टयापेक्षया द्रष्य तस्वमस्तीत्यर्थः । १। स्यानास्ति, स्यात् कत्येचित् विषक्षितप्रकारेणापरव्यादिचतुष्टयापेक्षया वृष्य नास्तीत्यर्थः । २1 स्मादस्तिनास्ति, स्थात् कथंचित् विवक्षितप्रकारेण कमेण खपरद्रव्यादिचतुष्टयापेक्षया द्रव्यमस्ति नास्तीत्यर्थः ।। स्यादवक्तव्यम् , स्यात् कथंचित् विवक्षितप्रकारेण युगपदक्तुमशक्यत्वात् 'क्रमप्रवर्तिमी भारती इति वचनात् युगपत् वपरद्रष्यादिचतुष्टयापेक्षया द्रव्यमवक्तव्यमित्यर्थः । ४ । स्यादस्त्यवकन्यम्, स्याद थपिद विवक्षितप्रकारेण खद्रव्यादिचतुष्टयापेक्षया युगपत्सपरदव्यादिचतुष्टयापेक्षया च द्रव्यम् अस्त्यवक्तव्यमित्यर्थः 1५। स्यानास्त्यवतन्यम्, स्यात् कथंचित विवक्षितप्रकारेण परद्रव्यादिवतुष्टयापेक्षया युगपत् स्वपरद्रव्याविचतुष्टयापेक्षया च द्रव्य नास्त्यवक्तव्यमित्यर्थः । ६ । स्यादस्तिनास्त्यवक्तव्यम्, स्यात् कथंचित् विवक्षितप्रकारेण क्रमेण खपरदव्यादिचतुष्टयापेक्षया युगपत्खपरद्रव्यादिवतुष्टयापेक्षया च द्रव्यमस्तिनास्यवतव्यमित्यर्थः । ७ । “एकस्मिन्नविरोधेन प्रमाणनयवाक्यतः । सदादिकल्पना या च सप्तभङ्गीति सा मता ॥ इति सप्तभः । सप्टेन भताः प्रकारसः नाधिका न न्यूनाः । सव कुतः । लोकानां व्यावहारिकजनानां पारमार्थिकजनानां च प्रश्नवशात् । जीवो अस्ति । गुन्तः । खद्रव्य चतुष्टयापेक्षातः । जीवो नास्ति । कुतः । परद्रव्यचतुष्टयापेक्षातः । एवं शेषभन्ने योज्यम् च पुनः । किमर्थम् । व्यवहारप्रवर्तनार्थ, प्रवृत्तिनिवृत्त्यादिलक्षणो व्यवहारः, तस्य प्रवर्तनार्थम् । लोकव्यवहारस्तु अस्तिनास्त्यादिरूपः तत्प्रवृत्त्यर्थम् ॥ ३११॥ । जो आयरेण मण्णादि' जीवाजीवादि' गाव-विई अत्थं । सुदै-णाणेण गएहि य सो सद्दिट्ठी हवे सुद्धो ॥ ३१२ ॥ [छाया-यः आदरेण मन्यते जीवाजीवादि नवविध अर्थम् । श्रुतज्ञानेन नयैः च स सदृष्टिः भवेत् शुद्धः ॥] स पुमान् भन्यः शुद्धः पञ्चविंशविसम्यक्त्वमलरहितः सदधिः, सती समीचीना दृष्टिः दर्शनं यस्य स सहुष्टिः, सम्यग्दृष्टिः सम्यतयाम् भवेत् स्यात् । स कः । यः पुमान् आदरेण निश्चयेन उद्यमेन च मन्यते निश्चिनोति निश्चयं करोति । के तम् । अर्थ पदार्थम् । कतिमेदम् । जीवाजीवादिनवविध, जीवाजीवासवबन्धसंवरनिर्जरामोक्षपुण्यापरूपं नवप्रकारम् । केन श्रदधाति । श्रुतज्ञानेन प्रमाणेन तांगमशारेण द्रव्यश्रुतभावश्रुतशानघलाधानात, च पुनः । कः । नयैः नैगमसंम्हन्यवहारकजुसूत्रपाब्वसममिरुढेवभूतनयः द्रव्यार्थिकपर्यायार्थिकनयैश्च ।। ३१२ ॥ सम्यम्दष्टेर्लक्षणं लक्षयति-- - अवक्तव्य-लद्रव्य आदि चतुष्टयकी अपेक्षा सत् तथा एक साथ दोनों धर्मोकी विवक्षा होनेसे अवक्तव्य रूप तस्त्र है ५ । स्यात् नास्ति अवक्तव्य-परद्रव्यादि चतुष्टयकी अपेक्षा असत् तथा एक साथ दोनों धर्मोकी विवक्षा होनेसे अवक्तव्यरूप तत्त्व है ६ । स्याद् अस्ति नास्ति अवक्तव्य-स्वद्रव्यादि चतुष्टयकी अपेक्षा सत्, पर द्रव्यादि चतुष्टयकी अपेक्षा असत्, तथा एक साथ दोनों धर्मोकी विवक्षा होनेसे अवक्तव्य रूप तत्त्व है ७ । इस तरह सातही भङ्ग होते हैं, न अधिक होते हैं और न सातसे कम होते हैं, क्योंकि व्यावहारिक जनोंके प्रश्न सातही प्रकारके होते हैं। तथा सात प्रकारके ही प्रश्न इस लिये होते हैं कि जिज्ञासा (जाननेकी इच्छा ) सातही प्रकारकी होती है । और सातही प्रकारकी जिज्ञासा होनेका कारण यह है कि सात प्रकारके ही संशय होते हैं । और सात प्रकारके संशय होनेका कारण यह है कि वस्तुधर्म सात प्रकारका है | अत: प्रवृत्तिनिवृत्तिरूप व्यवहारके चलानेके लिये सप्तभंगीके द्वारा अनेकान्त रूप तत्वका श्रद्धान करनेवाला सम्यग्दृष्टि होता है। • तथा जो श्रुतज्ञान और च्यार्थिक तथा पर्यायार्थिक नयोंके द्वारा जीव, अजीव, आस्रय, बन्ध, संवर, निर्जरा, मोक्ष, पुण्य और पाप इन नौ तत्वोंको आदरके साथ मानता है बह भव्य पञ्चीस दोष रहित शुद्ध सम्यग्दृष्टि है ।। ३११-३१२ ॥ सम्यग्दृष्टिका और मी लक्षण कहते हैं । अर्थ-वह सम्यग्दृष्टि पुत्र, स्त्री आदि समस्त पदार्थोंमें गर्व नहीं करता, उपशमभावको भाता है और ममुणदि, ग मन्त्राद। २'जीवाद। ३ बम सुभ।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy