SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ १४० स्वामिकार्तिकेयानुप्रेक्षा [गा०२०६परमावधिविषयं तत्सूक्ष्ममित्यर्थः ५। परमाणुः सूक्ष्मसूक्ष्मम् , यस्सर्वावधिविषयं तत्सूक्ष्म सूक्ष्ममित्यर्थः । "खंछ सयलसमत्थं तस्स य म भगति देखो ति1 अदद्धं च पदेसो अविमागी चेव परमाणू ॥" स्कन्धं सर्वाशसंपूर्ण भणन्ति तदर्थ च देशम् , अर्धस्या प्रदेशम् , हा विभागीभूतं परमाणुरिति । “आश्चन्तरहितं द्रव्य विश्लेषरहितांशकम् । स्कन्धोपादानमत्यक्ष परमाणु प्रचक्षते ॥' तथा पुद्गलद्रव्यस्य विभावव्यानपर्यायान् विकारान् नेमिचन्द्रायाः प्रतिपादयन्ति । "सद्दो चंधो मुहुमो धूलो संठाणमेदतमछाया । उजोदादवसहिश पुम्गलद वस्स पज्जाया" शब्दवन्धसौम्यस्थौल्यसंस्थानभेदसमश्छायानपोद्योतसहिताः पुद्रलद्रव्यस्य पर्याक्षः विकारा भवन्ति । अथ विस्तारः । भाषात्मकोऽभाषात्मकः द्विधा शब्दः । तत्राक्षरानक्षरात्मकभेदेन भाषात्मको द्विधा भवति । तत्राप्यक्षरात्मकः संस्कृतप्राकृतापभ्रंशपेशाधिकादिभाषामेदेनार्यम्लेच्छमनुष्यादिस्यवहारहेतुबहुधा । अनक्षरारमकस्तु द्वीन्द्रियादितिर्यजीवेषु सर्वज्ञदिव्यध्वनी । अभापात्मकोऽपि प्रायोगिकवैधसिकमेदेन द्विविधः । “ततं वीणादिक झेयं विततं पटहादिकम् । धन तु कसतालादि सृषिरं वैशादिकं विदुः ॥" इति श्लोककथितक्रमेण पुरुषप्रयोगे भवः प्रायोगिकः चतुर्धा। विभ्रसा स्वभावेन भवो श्रसिकः । निम्बरूक्षस्नमुणानिमित्तो विधुदुरुकामेघामिहरेन्द्रधनुरादिप्रभवो बहुधा । इति पुगतस्य विकार एव शम्दः बन्धः कश्यते। भृत्पिण्डादिरूपेण योऽसौ बहुधा पन्धः स केवलः पुद्गलबन्धः, यस्तु कर्मनोकर्मरूपः जीवपुद्गलसंयोगबन्धः, असो द्रष्यबन्धः । रागद्वेषादिरूपो भावबन्धः २। बिस्वायपेक्षया बदरादीनां सूक्ष्मत्वं परमाणोः साक्षादिति ३ । बदराद्यपेक्षया बिल्वादीनां स्थूलत्वं जगव्यापिनि महास्कन्धे सर्वोत्कमिति ४ । जीवानां समचतुरखन्यग्रोधवाल्मीककुब्जकवामनहुण्डकमेवेन षट् प्रकार संस्थानम् पुदलसंस्थानम् । वृत्तत्रिकोणचतुष्कोणमेघपटलादिश्यकाव्यक्तरूव बहुधा संस्थानं तदपिपुद्गल एव । मेदाः षोढा, उत्करचूर्णखण्डचूर्णिकाप्रतराणुचटनविकरूपात । तत्रोत्करः काठादीनां करपत्रादिभिरुत्करः, चूर्गो यगोधूमावीन ससुकणिकादि:२, सण्डो घटादीनां कपालशर्करादि ३, चूर्णिया भाषमुद्रादीनाम् , ४, प्रतरोऽश्रपटलावीनाम् ५, अणुचरनं संतप्तायसपिण्डादिषु अयोधनादिभिहन्यमानेषु प्रस्फुलिङ्ग निर्गमः ६, दृष्टिप्रतिबन्धकोऽधकारस्तम इति भण्यते ७। पक्षाद्याश्रयरूपा मनुध्यादिप्रतिविम्बरूपा वर्णादिविकारपरिणता च छाया । उद्योतः चन्द्रविमाने खद्योतादितिर्यम्जीवेषु च भवति । आतपः आदित्यविमानेऽन्यत्रापि सूर्यकान्तमणिविशेषादी पृथ्वीकाये ज्ञातव्यः १० । इति ॥२६॥ सूक्ष्म होते हैं और सबसे सूक्ष्म परमाणु होता है। बेर बगैरहकी अपेक्षा वेल वगैरह स्थूल होते हैं और सबसे स्थूल जगतव्यापी महास्कन्ध होता है । जीवोंके समचतुरस्र संस्थान, न्यग्रोध परि मण्डल संस्थान, स्वातिसंस्थान, कुटजक संस्थान, वामनसंस्थान और हुण्डकसंस्थानके भेदसे जो छः प्रकारका संस्थान होता है वह पौद्गलिक है। इसके सिवा तिकोर चौकोर आदिभेदसे मेघपटल वगैरहमें बननेवाले अनेक प्रकार के व्यक्त और अव्यक्त आकार भी पुगलके ही संस्थान हैं । भेदके छ: प्रकार हैं-उत्कर, चूर्ण, खण्ड, चूर्णिका, अतर और अणुचटन । लकड़ीको आरेसे चीरनेपर जो बुरादा पड़ता है वह उत्कर है । जौ, गेहूं वगैरहके आटे और सत्तु वगैरहको चूर्ण कहते हैं । घड़के ठीकरोंको खण्ड कहते हैं । उड़द मूंग वगैरहके छिलकोंको चूर्णिका कहते हैं। मेघपटलको प्रतर कहते हैं । तपाये हुए लोहेको हथोड़ेसे पीटनेपर जो फुलिंग निकलते हैं उन्हें अणुचटन कहते हैं । दृष्टिको रोकनेवाले अन्धकारको तम कहते हैं । वृक्ष बगैरहका आश्रय पाकर प्रकाशका आवरण होनेसे जो प्रतिकृति पड़ती है उसे छाया कहते हैं । वह छाया दो प्रकारकी होती है । एक तो मनुष्य वगैरहका प्रतिबिम्बरूप और एक जैसा मनुष्यका रूप रंग वगैरह हो हूबहू वैसी ही | चन्द्रमाके विमानमें और जुगुनु आदि तिर्यञ्चजीवोंमें उद्योत पाया जाता है अर्थात् चन्द्रमाका और जुगुनु वगैरहका जो प्रकाश होता है उसे उद्योत कहते हैं । सूर्यके विमानमें तथा सूर्यकान्तमणि वगैरह पृथ्वीकायमें आतप पाया जाता है । अर्थात् इनका जो प्रकाश होता है उसे आतप कहते हैं ॥ २०६ ॥
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy