SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १०. लोकानुप्रेक्षा विशिष्टशरीरं सर्वावगाहविकल्पेभ्यो जघन्य भवति। स्वयंभूरमणसमुद्रमभ्यवर्तिमहामास उद्यानगाहेभ्यः सर्वेभ्यः सोक टावगाहविशिष्टशरीरं भवतीति । इति वेहाबगाहप्रमाणं गतम् ॥१७५|| मय जीवस्य कचित्सर्वगतवं देहप्रमाणे पाचष्ठे लोय-पमाणो जीवो देह-पमाणो वि अच्छदे खेते। उग्गाहण-सत्तीदो संहरण-विसप्प-धम्मादो ॥ १७६ ॥ [छाया-लोकप्रमाणः जीवः देहप्रमाणः अपि आस्ते क्षेत्रे। अवगाहनशक्षितः संहरणविसर्पधर्मात् ॥ ] जीवः भारमा मोकप्रमाणः, निचयनयतः लोकाकाशत्रमाणो जीवो भवति । कुतः। जीवस्य लोकाकाशप्रमितासंख्येयप्रदेशमात्रस्वात, केवलिनो दसकपाटपतरलोकपूरणसमुद्भातकाले लोकव्यापकत्वाच । भपिशवात् स्वयं चित्समुत्पन्न केवलज्ञानोस्पत्तिप्रस्ताव मानापेक्षया व्यवहारनयेन लोकालोकव्यापको जीवो भवेद, न च प्रदेवापेक्षया । अपि पुनः, क्षेत्र शारीरे, अच्छये आस्ते सतिष्ठते । व्यवहारनयेन नामकर्मोदयात् अत एव वेहप्रमाणः जीवः । अमन्येन उस्सेधघनाकुमासंख्येवभागप्रमितलमध्यपूर्णसूक्ष्मनिगोदशरीरमात्रः भात्मा। उत्कृष्टन योजनसहनप्रमाणमहायस्पशरीरमात्रो जीवः । मध्यभाषगाइन मध्यमशरीरप्रमाणः प्राणी । अत्रानुमानं देवदशात्मा देवदत्तशरीरे एव । तत्रैव सर्वश्रेवोपालभ्यते तब तत्र सर्वत्रैव तदसाधारणतद्गुणत्वोपलमध्यन्यथानुपपत्तेः । ननु व्यापकत्वं कथमिति चेत्, अवगाहनशक्तिः । सा पति कुतः । सहरणविसर्पणधर्मात् । संहरणं संकोचः विसर्पर्ण विस्तारः स एव धर्मः समावः तस्मात्, शरीरनामकमजनितविखारोपसंहारधर्माभ्यामित्यर्थः । कोऽत्र दृष्टान्तः। यथा प्रदीप उपसंहरणखभाकेन पट्टीधबेदचनादिलघुभावनप्रच्छादितस्तद्धाजनान्तरे प्रकाशयति. विसारेण पीपः भर्तिरमहाविमहाजनप्रच्छादितः तम्राजनान्तर प्राशयति । तथारमा संहरणधर्मेण निगोदादिशरीरमात्रः, विसर्पण[-धर्मेण] मत्स्यादिशरीरमात्रो जायते । तया देवमास्यायविकिवामारणान्तिकतेजसाहार केवलि संशसप्तसमुद्रातपर्जनात् जीवः शरीप्रमाणः । तथया । “मूसरीरमछबिय उत्तरबेहस्त जीवपिंडस्स । जिग्गमण हेहादो हदि समुग्पादयं णाम तीनवेदनानुभवात् मूलशरीरमलत्वा भासप्रदेसाना बहिर्गमनम् , सीतादिपीडिताना रामचन्द्रादीनां रेशाभिरिवे, वेदनासमुद्रातः दृश्यते इति वेदनासमुद्रातः) (तीनमायोदयान्मूलशरीरमत्यक्त्वा परस्य घासार्थमात्मप्रवेशाना बहिनिर्गमनं संग्रामे सुमटानारकलोचनादिभिः प्रत्यक्षालमानमिति जघन्य है । तथा स्वयंभूरमण समुद्र में जो महामत्स्य रहता है उसके शरीरकी अवगाहना सबसे उत्कृष्ट होती है । इस प्रकार शरीरकी अवगाहनाके प्रमाणका वर्णन समाप्त हुआ ॥ १७५ ॥ अब जीवको कथंचित् सर्वगत और कथंचित् शरीर प्रमाण बतलाते हैं। अर्थ-अवगाहन शक्तिके कारण जीव लोकप्रमाण है । और संकोच विस्तार धर्मके कारण शरीरप्रमाण मी है । मावार्यनिश्चयनयसे जीव लोकाकाशके बराबर है; क्योंकि जीवके लोकाकाशप्रमाण असंख्यात प्रदेश होते हैं | तथा जब केवली दण्ड, कपाट, प्रतर और लोकपूरण समुद्रात करते हैं उस समय जीव समस्त लोकमें व्याप्त हो जाता है । 'अपि' शब्द से जब जीवको केवल ज्ञान उत्पन्न होता है तो वह लोकालोकको जानता है । अतः व्यवहार नयसे ज्ञानकी अपेक्षा जीव लोकालोको ब्यापक प्रदेशोंकी अपेक्षासे नहीं । तथा नामकर्मके उदयके कारण जीव शरीरमें रहता है अतः व्यवहारनयसे शरीरके बराबर है। जघन्यसे जीव धनांगुलके असंख्यातवें भाग प्रमाण सूक्ष्म निगोदिया लब्ध्यपर्याप्तक जीवके शरीरके बराबर है । उत्कृष्टसे एक हजार पोजन प्रमाण महामत्स्यके शरीरके बराबर है । और मध्यम अवगाहनाकी अपेक्षा मध्यम शरीरके बराबर है जीव शरीरके बराबर है, इसकी सिद्धि अनुमानसे मी होती है । देवदत्तकी आत्मा देवदरके शरीरमें ही सर्वत्र है; क्योंकि देवदत्तके सर्व शरीरमें ही उसके असाधारण गुण देखे जाते हैं । शाहा-बामा [ओगाइण ?] २ मूले तु सीदादि। ३ मुले तु रामचन्द्रयेद्यमिः' । --. - ..-.
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy