SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ३. संसारानुप्रेक्षा कस्स वि दुट्ठ-कलत्त' कस्स वि दुन्दसण-वसणिओ पुत्तो। कस्स वि अरि-सम-बंधू कस्स वि दुहिदा वि दुश्चरिया ॥ ५३॥ [छाया-कस्यापि दृष्ट कलत्रं कस्यापि दुर्व्यसनम्यसनिकः पुत्रः । कस्यापि अरिसमबन्धुः कस्यापि दुहितापि दुश्चरिता॥ कस्यापि नरस्य दुष्ट कलत्रं दुष्ट दुःशील दुश्चरित्रं मनोषचनकायकुटिलं तश्च तत् कलब व दुष्टकल दुराचारणी भार्या । कस्यापि नरस्यापि पुत्रः आजः दुर्व्यसनव्यसनिकः दुर्यसनेन धूसपलमयपण्यातनापरवधूस्तेयमृगयामिधानेन व्यसन्ति समतः । समिरियाः शत्रुसहशबन्धुजनः कुटुम्बवर्गः । कस्यापि दुहितापि सुतापि दुश्चरित्रा दुःधील| दुराचारिणी ॥५॥ मरदि सुपुत्तो कस्स वि' कस्स वि महिला विणस्सदे इट्ठा । कस्स वि अग्गि-पलिस गिहं कुडंब व डन्झेड ॥ ५४॥ [छाया-मियते खुपुत्रः कस्यापि कस्थापि महिला विनश्यति इष्टा । कस्यापि अमिप्रवीतं गृहं कुटुम्ब च दयते॥] कस्यापि नियते विनश्यति सुपुत्रः त्रिवर्गसाधनसनुजः । कस्यापि नरस्यापि महिला भार्या या वनमा विनश्यति नियन्ते । कस्यापि गृह कुटुम्ब च बन्धुवर्गः दह्यते दाई प्राप्नोति । कीदृक्षम् । अमिप्रलिप्तम् अग्निना परीत व्याप्तम् अनिञ्चलितमित्यर्थः ।। ५४ ।। एवं मणुय-गदीए णाणा-दुक्खाई विसहमाणो वि। ण वि धम्मे कुणदि मेंई आरंभ णेय परिचयइ ॥ ५५ ॥ [छाया-एवं मनुजगतो मानाछुःखानि विषहमाणः अपि । नापि धर्मे करोति मतिम् बारम्भ नैव परित्यजति ।] एवं पूर्वोकप्रकारेण मनुष्यगत्या धर्मे वृषे पुमान मति बुद्धिं नापि कुरुते । नैव परित्यजति नैव परिहरति ।कम् । बारम्भ गृहव्यापारजे प्रारम्भम् । कीदक्षः सन् । नानावुःखानि अनेकाघातृषायोगावियोगभवानि अशर्माणि विषहमाणः क्षममाणः ॥ ५५ ॥ किन्च इत्थ संसारे, अत्र संसारे किचिद्विशेष दर्शयति संधणो वि होदि णिधणो धण-हीणो तह य ईसरो होदि । राया वि होदि भिश्चो मिचो वि य होदि णर-णाहो ॥५६॥ [छाया-सधनोऽपि भवति निर्धनः धनहीनः तथा च ईश्वरः भवति। राजापि भवति भृत्यः मृत्योऽपि च भवति नरनाथः॥] सपनोऽपि धनवानपि काललः निर्धनो धनहीनः दरिद्री भवति, तथा च धनहीनः निर्धनः ईश्वरः भनेकैवार्यअर्थ-किसीकी स्त्री दुष्टा है । किसीका पुत्र जुआ आदि दुव्र्यसनोंमें फंसा हुआ है । किसीके भाई-बन्धु शत्रुके समान वैरी हैं। किसीकी पुत्री दुराचारिणी है ।। ५३ ॥ अर्थ-किसीका सुपुत्र मर जाता है। किसीकी प्रिय स्त्री मर जाती है । किसीका घर कुटुम्ब आगमें पड़कर भस्म होजाता है ।। ५४ ॥ अर्थइस प्रकार मनुष्यगतिमें अनेक दुःखोंको सहते हुए मी जीव न तो धर्ममें ही मन लगाता है, और न आरम्भको ही छोड़ता है ।। ५५॥ इस संसारकी कुछ और भी विशेषता, दिखाते हैं । अर्थ-धनवान निधन हो जाता है। निर्धन धनवान हो जाता है | राजा सेवक हो जाता है और सेवक भी राजा हो जाता है ॥ भावार्थ-इस संसारकी दशा बड़ी विचित्र है । जो आज धनवान है, कल वही निर्धन हो जाता है, और आज जो निर्धन है कल वही मालिक बन जाता है | अधिक क्या ! पलभरमें राजा रक हो जाता है और रक राजा हो जाता है। इसका दृष्टान्त जीरन्धरकुमारके पिता राजा सत्यन्धरकी कथा है। विषयासक्त राजा सस्यन्धरने राज-काजका भार अपने मंत्री काठाङ्गारको सौंप दिया या । काष्ठाकारके - .- -.. मफलता। २ग दुचरित्रा।३-लम सग करस वि मर विसपुत्तो। ४ब विणिस्स। परणाई भा'। ६ गायके आरममें, किंच इत्य संसारे स्वरूपं । कासिके
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy