SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सामिकार्तिकेयानुप्रेक्षा [गा०२0मट्टारक श्रीशुभचन्द्रदेव सुरासुरेन्द्रः कृतसारसेव । विद्यादिदामिन् जय जीव नन्द युक्त्यागमादिकृतशास्त्रकन्द ॥ इति श्रीस्वामिकार्तिकेयानुप्रेक्षायानिविद्यविद्याधरपभाषाकषिचक्रवर्तिभारकश्रीशुभचन्द्रविरपितटीकायाम् जनित्यानुमेक्षायो प्रथमोऽधिकारः ॥ २. अशरणानुप्रेक्षा मयाशरणानुप्रेक्षा गाथानवकेन विषणोति तस्थ भषे किं सरणं जस्थ सुरिंदाण दीसदे' विलओ । हरि-हर-बभादीया कालेण य कवलिया जत्थ ॥ २३ ॥ [छाया-तत्रभवे कि शरणं यत्र सुरेन्द्राणां श्यते विलयः । इरिहरप्रमादिकाः कालेन च कवलिताः वा ] सत्र तस्मिन् भवे जन्मनिकि, किमित्याक्षेपे, शरणं पाश्रयः। न किमपि । पत्र भी श्यते अवलोक्यो । कः । विशयः बिनाक्षः। फेषाम् । सुरेनाणां सुरपतीनाम्, च पुनः, यत्र भबे कालेन कृतान्तेन कपलिताः कवलीकृताः मरणं मीता इत्पर्यः । के। हरिहरनमादयः हरि कृष्णः इरईश्वरः नया विघाता इन्द्रः, त एवादिर्येषां वेऽमरणरेनानी है तमोकाः॥२३॥ सीहस्स कमे पडिदं सारंग जहण रक्खदे को वि। तह मिचुणा य गहिदं जीवं पि ण रक्खदे को वि ॥ २४ ॥ छाया-सिंहस कमे पतित सार* यथा न रक्षति की अपि। तथा मृत्युना व गृहीत जीवमपि म रक्षतिक मपि ॥] अयोदाहरणोपन्यासे, कोऽपि नः सुरेन्द्रो पा न रक्षति म रक्षा विदधाति । कम् । सार सगम् । कीरवम् । सिंहस्प पञ्चामनस्य कमे चरणाधःप्रदेशे पतितं प्राप्तम् । तथा कोऽपि सुरेन्द्रो वा नरेन्द्रो पा न रक्षति न पायति । कम् । जीवं संसारिणं प्राणिनम् । अपिशब्द एक्कारार्थेऽत्र । कीदक्षं जीयम् । मृत्युना मरणेन पहावं सविषयीकृतम् ॥ २४ ॥ जा देवो वि य रक्खदि' मंतो संतो य खेतपालो य । मियमार्ण पि मणुस्सं तो मणुया अक्खया होति ॥ २५ ॥ [छाया-यदि देवः अपि च रक्षति मन्त्रः तम्यः च क्षेत्रपालः च । यिमाणमपि मनुष्य तत् मनुजाः अक्षयाः भवन्ति ॥] सदि चेत् देवोऽपि, अपिशब्दात् इन्द्रधरणेन्द्रचक्रवादिका, रक्षति पाझरति, च पुनः, मन्त्रः मयुंजयो __अर्थ-जिस संसारमें देवोंके स्वामी इन्द्रोंका विनाश देखा जाता है और जहाँ हरिहर, ब्रह्मा वगैरह तक कालके ग्रास बन चुके हैं, उस संसारमें क्या शरण है ! भावार्थ-प्राणी सोचता है, कि यह संसार मेरा शरण है, इसमें रहकर मैं मृत्युसे बच सकता हूँ। किन्तु आचार्थ कहते हैं, कि जिस संसारमें इन्द्र, हरिहर, ब्रह्मा जैसे शक्तिशाली देवतातक मृत्यु के मुखसे नहीं बच सके, यहाँ कौन किसका शरण हो सकता है! ।। २३॥ अर्थ-जैसे शेरके पंजेमें फंसे हुए हिरनको कोई भी नहीं बचा सकता, वैसे ही मृत्युके मुखमें पड़े हुए प्राणीको भी कोई नहीं बचा सकता ॥२४॥ अर्थ-यदि मरते हुए मी मनुष्यको देव, मंत्र, तंत्र और क्षेत्रपाल बचा सकते होते तो मनुष्य अमर होजाते ।। भावार्थ-मनुष्य अपनी और गाथाके भारंभमें 'असरणाणुवेवसा' । २ल म सग दीसथे। ३ क म ग गहियं । ४ सम स गरमसार । १. खित्त'
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy