SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Tṛtīya krammagrantha kī gāthāeṃ Bandhavihāṇavimukka, vandiya siridaddhāṇajinacarda hai gayāīsu vuccha samāsao bandhhasāmittaṃ jina suraviyuvāhāradu devāna ya narayasuhhamavigalatima. Egidi thāvarājyava napu miccha huṃḍa chhevaṭṭha 12॥ Aṇa majjhāgi saṃghayaṇa kukhaga niya isthhi dugathīṇatig. Ujjoyatiri dugaṃ tiri narāu nara uraldurisaha ॥3॥ Suraigunabīsavajja hagasata āheṇa andhahi nirayā. Titttha viṇā micchi saya sāsaṇi napucau viṇā chhuṇui 114 Viṇu aṇachabīsa mīse visari sammammi jinarāu juā. Iya raṇāisu bhaṃgo paṃkāisu tittthyarahīṇo ॥5॥ Ajinamamaṇumāu ohe sattamie naragacca viṇu mile. Igaṇavayī sāsaṇe tirimāu napusauvaja ॥6॥ Apacauvīsavirahiyā saṇaraducacā ya sathhari mausaduge. Satarasau ohi milche patiriyā viṇu jiṇāhāraṃ ॥7॥ Viṇu narayasola sāsaṇi surāja aṇa egalīsa niṇu mīse. Sasurāja sathhari samme bīyakasāye viṇā se l
Page Text
________________ तृतीय क्रर्मग्रन्थ की गाथाएँ बंधविहाणविमुक्क, वंदिय सिरिदद्धमाणजिणचर्द है गइयाईसु वुच्छ समासओ बंधसामित्तं जिण सुरविउवाहारदु देवान य नरयसुहमविगलतिम । एगिदि थावराज्यव नपु मिच्छ हुँड छेवट्ठ १२॥ अण मज्झागि संघयण कुखग निय इस्थि दुगथीणतिग। उज्जोयतिरि दुगं तिरि नराउ नर उरलदुरिसह ॥३॥ सुरइगुणबीसवज्ज हगसत आहेण अंधहि निरया। तित्थ विणा मिच्छि सय सासणि नपुचउ विणा छुनुइ ११४ विणु अणछबीस मीसे विसरि सम्मम्मि जिणराउ जुआ। इय रयणाइसु भंगो पंकाइसु तित्थ्यरहीणो ॥५॥ अजिणमणुमाउ ओहे सत्तमिए नरगच्च विणु मिले । इगनवई सासणे तिरिमाउ नपुसउवज ॥६॥ अपचउवीसविरहिया सनरदुगच्चा य सथरि मौसदुगे । सतरसउ ओहि मिल्छे पतिरिया विणु जिणाहारं ॥७॥ विणु नरयसोल सासणि सुराज अण एगलीस निणु मीसे । ससुराज सथरि सम्मे बीयकसाए विणा से l
SR No.090241
Book TitleKarmagrantha Part 3
Original Sutra AuthorDevendrasuri
AuthorShreechand Surana, Devkumar Jain Shastri
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages267
LanguageHindi
ClassificationBook_Devnagari, Karma, & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy