SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ गुणरत्नसूरिविरचित-अवचूर्युपेत नैरयिकाणामिमे २-२९।३०। तिरश्चां षट्-२२३।२५।२६।२८।२९।३०। नराणामष्ट →२३।२५।२६ |२८|२९।३०।३१।। देवानां चत्वारि २५/२६।२९।३०। तथा नारकाणामुदयस्थानानि पञ्च-→२१२५ २०२८।२९/ तिरश्वां नव→२१।२४।२५/२६।२७२८।२९।३०।३१। नराणामेकादश-२०/२१/२५ ।२६।२७/२८/२९।३०।३१।९।८। देवानां षट् २१।२५।२७/२८।२९।३०। तथा नारकाणां सत्तास्थानानि त्रीणि+९२८९।८८। तिरश्वां पञ्च→९२८८८६।८०७८ नराणामेकादश->९३१९२१८९५८८८६ १८०७२।७६।७५/९।८। देवानां चत्वारि →९३।९२।८९।८८। संवेधस्तु स्वयमभ्यूयो, बिस्तरभयान्न लिख्यते ॥५२॥ सम्प्रतीन्द्रियमाश्रित्याभिधीयते – इग विगलिंदिय सगले पण पंच य अट्ठ बंधट्ठाणाणि। पण छक्केकारुदया पण पण बारसय संताणि ॥५३॥ झग. एकेन्द्रियविकलेन्द्रियपश्चेन्द्रियाणां यथाक्रमं बन्धस्थानानि→ पञ्च पञ्च अष्टौ। तत्रैकन्द्रियाणाममूनि पञ्च-२३।२५।२६।२९।३० | विकलेन्द्रियाणां त्रयाणामपीमान्येव पञ्च । पञ्चेन्द्रियाणां सर्वाण्यपि बन्धस्थानानि। तथैकेन्द्रियाणां पञ्चोदयस्थानानि→२११२४।२५।२६।२७। विकलानां षट्+२१।२६।२८।२९।३०।३१। पञ्चेन्द्रियाणामेकादश->२०।२१।२५।२६।२७।२८।२९।३०।३११९ ।८। तथैकेन्द्रिय - विकलेन्द्रियाणां सत्तास्थानानि पञ्च-→९२१८८१८६१८०७८। पञ्चेन्द्रियाणां सर्वाण्यपि सत्तास्थानानि ॥५३॥ इय कम्मपगइट्ठाणाइँ सुट्ट बंधुदयसंतकम्माणं। गइआइएहिं अट्ठसु चउप्पगारेण नेयाणि ॥५४|| इय० इत्युक्तेन प्रकारेण बन्धोदयसत्कर्मणां सम्बन्धीनि कर्मप्रकृतिस्थानानि सुष्टु अत्यन्तमुपयोगं कृत्वा गत्यादिभिश्चतुर्दशभिर्मार्गणास्थानैरष्टस्वनुयोगद्वारेषु– 'संतपय परवणया' [आ.नि. गा.१३] इत्यादिरूपेषु ज्ञातव्यानि। तत्र सत्पदप्ररूपणया संवेधो गुणस्थानेषु सामान्येनोक्तो, विशेषस्तु गतीरिन्द्रियाणि चाश्रित्यैतदनुसारेण काययोगादिष्वपि मार्गणास्थानेषु वक्तव्य:। शेषाणि तु द्रव्यप्रमाणाद्य. नुयोगद्वाराणि कर्मप्रकृतिप्राभृतादीन् ग्रन्थान् सम्यक् परिभाव्य बक्तव्यानि, परमधुना तेषामभावाल्लेशतो
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy