________________
गुणरत्नसूरिविरचित-अदचूर्युपेत तथा अविरतसम्यादृष्टे: ३ बन्धस्थानानि, तद्यथा- २८।२९।३०॥ तत्र तिर्यग्मनुष्याणाभविरतानां देवगतिप्रायोग्यं बध्नता २८, मनुष्याणां देवगतिप्रायोग्य तीर्थकरसहित बध्नतां २९, देवनैरयिकाणां मनुष्यगतिप्रायोग्यं बध्नतां २९, तेषामेव मनुष्यगतिप्रायोग्यं तीर्थकरसहितं बध्नतां ३०| उदयस्थानानि ८, तद्यथा-→२१३२५।२६।२७।२८।२९।३०।३१५ तत्र २१उदयो नैरयिकतिर्यक्पञ्चेन्द्रियमनुष्यदेवानाश्रित्यावसेयो, [यत:] क्षायिकसम्यग्दृष्टे:पूर्वबद्धायुष्कस्यैतेषु सर्वेष्वपि तस्य सम्भवात्। अविस्नश्वाऽपर्याप्तेषु मध्ये मोत्पद्यते, नतोऽपर्याप्तोदयवजाः शेष भगा २५ द्रष्टव्याः। २५/२७ उदयो देव-नैरयिकान् वैक्रियतिर्यग्मनुष्यांश्वाश्रित्याबसेयौ। तत्र नैरपिकः नायिकसम्यग्दृष्टिर्वेदकसम्यग्दृष्टिर्वा देवखिविधः सम्यग्दृष्टिरपि। २६ उदयस्तिर्यग्मनुष्याणां क्षायिकवेदकसम्यग्दृष्टीनाम्, औपशमिकसम्यग्दृष्टिस्तिर्यग्मनुष्येषु मध्ये नोत्पद्यते। बेदकसम्यग्दृष्टिता च तिरश्चो द्वाविंशतिसत्कर्मणोऽवगन्तव्या। २८।२९ उदयो नैरपिक-वैक्रिय तिर्यग्मनुष्य-प्राकृततिर्यग्मनुष्यदेवानां । ३०उदयस्तिर्यक्पञ्चेन्द्रियमनुध्यदेवानाम्। ३१ उदयस्तिर्यपञ्चेन्द्रियाणाम्। सत्तास्थानानि ४, तद्यथा->९३।९२।८९।८८। तत्र योऽप्रमत्तसंयतोऽपूर्वकरणो वा तीर्थकराहारकसहिता ३१ बध्वा पश्चादविरतसम्यग्दृष्टिदेवो जातस्तमाश्रित्य ९३, यस्त्वाहारकं बध्वा परिणामपरावृत्त्या मिथ्यात्वमनुगम्य चतसृणां गतीनामन्यतमस्यां गताबुत्पन्नस्तस्य तत्र तत्र गतौ भूयोऽपि सम्यक्त्वं प्रतिपन्नस्य ९२, देव-मनुष्येषु मध्ये मिथ्यात्वमप्रतिपन्नस्यापि ९२ प्राप्यने। ८९ देव-नैरयिक-मनुष्याणामविरतानाम्, ते हि त्रयोऽपि तीर्थकरनाम समर्जयन्ति। ८८ चतुर्गतिकानामविरतसम्यग्दृष्टीनां । संवेधस्तु स्वयमभ्यूह्यः ।
तथा देशविरतस्य द्वे बन्धस्थाने, नद्यथा→२८।२९। तत्र २८ मनुष्यस्य तिर्यक्पञ्चेन्द्रि. यस्य वा देशविरतस्य देवगतिप्रायोग्या। सेव तीर्थकरसहिता २९, सा च मनुष्यस्यैत्र, तिरश्वस्तीर्थकरसत्कमाभावान् । उदयस्थानानि ६, तद्यथा- २५/२७।२८।२९/३०/३१॥ सत्तास्थानानि ४, तद्यथा→९३१९२ १८९।८८। तत्र योऽप्रमत्तोऽपूर्वकरणो वा तीर्थकराहारकं बध्वा परिणामहासेन देशविरतो जातस्तस्य ९३ । शेषाणां भावनाऽविरतसम्यग्दृष्टेरिव कार्या। संवेधस्तु सर्वत्रापि स्वयमभ्यूयः ।
तथा प्रमत्तरांयतस्य द्वे बन्धस्थाने, तद्यथा →२८/२९। एते च देशविरतस्येव भावनीये। उदयस्थानानि ५, तद्यथा-२५।२७।२८।२९।३०। एतानि सर्वाण्यप्याहारकसयंतस्य वैक्रियसंयतस्य बाऽवगन्तव्यानि। ३०स्वभावस्थसंयतस्यापि । सत्तास्थानानि ४, तद्यथा→९३।९।८९।८८ 1
तथाऽप्रमत्तसंपतस्य बन्धस्थानानि ४, तद्यथा-→२८।२९।३०।३१द्वे उदयस्थाने,